"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
 
 
'''चीनादेशः''' (China) [[एशियाखण्डः|एशियाखण्डस्य]] एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अस्य राजधानी [[बीजिङ्ग्]] अस्ति । अस्य बृहत् नगरम् [[शाङ्घाइ]] अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।
 
=='''भौगोलिकम्'''==
पङ्क्तिः १४:
===समग्रभूखण्डस्य विवरणम्===
 
* एन्सैक्लोपिडिया आफ् बृटानिका अनुसारम् - ९,५७२,९०० कि मी<sup>२</sup> (३,६९६,१००<sup>२</sup> स्क्वा मिमी) अस्ति ।
* यु एन् डेमोग्राफिक् इयर्बुक् अनुसारम् - ९,५९६,९६१ कि मी<sup>२</sup> (३,७०५,४०७<sup>२</sup> स्क्वा मिमी) अस्ति ।
* सि ऐ ए वर्ल्ड् फाक्ट् बुक् अनुसारम् - ९,५९६,९६१ कि मी<sup>२</sup> (३,७०५,४०७<sup>२</sup> स्क्वा मिमी) अस्ति ।
* अक्सै चिन्-ट्रान्स्कारकोरम् च मिलित्वा भारतदेशेन अधिकृतानुसारम् - ९,६४०,०११ कि मी<sup>२</sup> (३,७२२,०२९<sup>२</sup> स्क्वा मिमी) अस्ति ।
 
===सीमायाः विवरणम्===
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्