"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
 
===सीमायाः विवरणम्===
समग्रे विश्वे '''रष्यादेशं''' विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते।वर्तते । ''यलुनदी'' आरभ्य ''गल्फ् आफ् टोङ्किन्'' पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मिमी (१३,७४३ मिमी) वर्तते।
अस्य देशस्य सीमायाः सम्बन्धः '''१४ देशानां''' सह अस्तिवर्तते । तेषां नामानि वर्तन्ते,
#[[चम्पादेश|वियेट्नाम् देशः(चम्पादेशः)]]
#[[लाओस|लाओस्देशः]]
#[[ब्रह्मदेश|ब्रह्मदेशः| बर्मादेशः(म्यान्मार् देशः, ब्रह्मदेशःबर्मादेशः)]]
#भूतान् देशः
#[[भूतान्देशः]]
#[[नेपालदेशः]]
#[[पाकिस्तानम्|पाकिस्थान्देशः]]
पङ्क्तिः ३२:
#[[किरगिस्थान|किर्गिस्थान्देशः]]
#[[कजाकस्थान|कजकिस्थान्देशः(कजकिस्टान्देशः)]]
#[[अल्ताई गणराज्य| अल्ताइदेशः(अल्ताइ गणराज्यम्)]]
#[[मंगोलिया|मङ्गोलियादेशः]]
#[[रश्यादेशः(रशादेशः,रूशादेशः)]]
#[[उत्तर कोरिया|उत्तरकोरियादेशः(नोर्त्-कोरिया)]]
 
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्