"मुरारिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
'''मुरारिपदचिन्तायां भवभूतेस्तु का कथा ।
'''भवभूतिमनादृत्य मुरारिमुररीकुरु ॥ </poem>
इत्यादिना प्रशंसितपाण्डित्यस्य मुरारेः (Murari) कः काल इति विचारे प्रस्तुते –
:(क) भवभूतेः पद्यद्वयस्योध्दरणात्ततोऽर्वाचीनो मुरारिः <br />
(ख) काश्मीरनृपस्यावन्तिवर्मणः (८५५-८८४) काले वर्तमानः तत्कृपोपजीवो च हरविजयकर्त्ता रत्नाकरः –
पङ्क्तिः २०:
 
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/मुरारिः" इत्यस्माद् प्रतिप्राप्तम्