"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
=='''मेल्पुत्तूर् नारायणभट्टपादः '''==
 
मेल्पुत्तूर् नारायणभट्टपादः (Melputtur Narayanabhattapada) संस्कृतभाषायां महापण्डितः आसीत् । केरलस्य उत्तरभागे निलानद्या: उत्तरतीरे चन्दनक्कावुनामकग्रामे मेल्पुत्तूर् इति प्रतिथे नम्पूतिरिब्राह्मणकुले नारायणभट्टस्य जन्म अभवत्। तस्य पिता मातृदत्तः, माता पय्यूर् द्विजकुलान्तर्गतैका च आस्ताम्। मातृदत्ततः बहुशिष्यसम्पन्नतः वेदपण्डिततःआसीत्। स्वकीयान्तर्गतश्लोके भट्टपादेन स्वजीवनविषयतः सूचिततः। तद्यदा -
 
:भूखण्डे केरलाख्ये सरितमिह निलामुत्तरेणैव नावा-
पङ्क्तिः ६७:
 
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्