"वाल्मीकिः" इत्यस्य संस्करणे भेदः

(लघु) removed Category:रामायणम् using HotCat
No edit summary
पङ्क्तिः २:
<br>
<br>
वाल्मीकिमहर्षिः (Valmiki Maharshi) '''[[रामायणम्|श्रीमद्रामायण]]'''स्य कर्ता । अयम् '''आदिकवि'''रित्युच्यते ।अस्य पिता '''प्रचेताः'''। '''रत्नाकरः''' इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन '''प्राचेतसः''' इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।
==रत्नाकरः वाल्मीकिरभूत्.....==
पङ्क्तिः २९:
[[वर्गः:रामायणस्य पात्राणि|वाल्मीकिः]]
[[वर्गः:संस्कृतकवयः|वाल्मीकिः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्