"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३५:
#[[मंगोलिया|मङ्गोलियादेशः]]
#रश्यादेशः(रशादेशः,रूशादेशः)
#[[उत्तर कोरिया|उत्तरकोरियादेशः(नोर्त्-कोरिया)]]
 
[[चित्रम्:China administrative claimed included.svg|thumb|right|200px|चीनादेशस्य राजकीय भूपटम्]]
 
=='''शासनम्'''==
 
चीनादेशे मुख्यतः विभागद्वयं वर्तते। तत्,
#पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)
#गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)
 
 
===1.पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)===
[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)]]
 
पीपल्स् रिपब्लिक् आफ् चैनादेशे '''२२ देशाः'''(Provinces‌), '''५ स्वयंशासितप्रदेशाः'''(Autonomous Regions), '''४ ग्रामसङ्घानि'''(Municipalities), <br>'''२ विशेषशासनप्रदेशौ'''(Special Administrative Regions) च वर्तन्ते ।
Line ७४ ⟶ ७३:
#गान्सु देशः (Gansu Province)
#चिङ्ग्है देशः (Qinghai Province)
#[[तैवान|तैवान्]]देशः (Taiwan Province) - ([[तैवान|तैवान्]](Taiwan Province)देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये [[तैवान|तैवान्]] रिपब्लिक् आफ् चैनादेशस्य अधीने वर्तते । )
 
अस्य ''५ स्वयंशासितप्रदेशानां'' नाम एवं वर्तन्ते,
Line ९४ ⟶ ९३:
 
 
===2.गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)===
[[चित्रम्:ROC Administrative and Claims.svg|thumb|right|200px|गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)]]
 
Line ११६ ⟶ ११५:
#तैपे ग्रामसङ्घम् (Taipei Municipality)
 
=='''जनसङ्ख्याविज्ञानम् (Demographics)'''==
[[चित्रम्:Population and Natural Increase Rate of PRC.jpg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
 
पौरगणतन्त्रचीनादेशस्य (People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।
 
===अन्य-भिन्न-देशीयानां समूहः(Ethnic groups)===
चीनादेशः आधिकारिकतया '''५६ मण्डलानि''' [[वर्तन्ते । ते '''अन्य-भिन्न-देशीयानां समूहः]]''' इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु [[हान्चैनीस्]](Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति । तत्र अधिकतया [[दक्षिणकोरिया|दक्षिणकोरियादेशतः]](South Korea) १२०,७५० जनाः, [[संयुक्तानि राज्यानि|संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)]](United States) देशीय जनाः ७१,४९३, [[सूर्यमूल|सूर्यमूलम्(जपान्देशः)]](Japan) जनाः ६६,१५९ च वर्तन्ते ।
 
===चीनीभाषा===
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्