"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२१:
 
===अन्य-भिन्न-देशीयानां समूहः(Ethnic groups)===
चीनादेशः आधिकारिकतया '''५६ मण्डलानि''' वर्तन्ते । ते '''अन्य-भिन्न-देशीयानां समूहः''' इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु [[''हान्चैनीस्]](Han Chinese)'' समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति स्म । तत्र अधिकतया [[दक्षिणकोरिया|दक्षिणकोरियादेशतः]](South Korea) १२०,७५० जनाः, [[संयुक्तानि राज्यानि|संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)देशतः]](United States) देशीय जनाः ७१,४९३, [[सूर्यमूल|सूर्यमूलम्(जपान्देशः) देशतः]](Japan) जनाः ६६,१५९ च वर्तन्ते ।
 
===चीनीभाषा===
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्