"विष्णुशर्मा" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 7 interwiki links, now provided by Wikidata on d:q2743748 (translate me)
No edit summary
पङ्क्तिः १:
[[File:Kelileh va Demneh.jpg|thumb|220px|right|पञ्चतन्त्रस्य पारसिकानुवादस्य दलः]]
==परिचयः==
[[पञ्चतन्त्रम्]] इत्यस्य कथाग्रन्थस्य नाम यः न श्रुतवान् तादृशः प्रायः कोऽपि नास्ति । तादृशस्य अतिप्रसिद्धस्य पञ्चतन्त्रस्य रचयिता विष्णुशर्मा (Vishnu Sharma) । विष्णुशर्मा काश्मीरदेशीयः । ब्राह्मणोऽयं श्रुतिस्मृतिपुराणेतिहासेषु कृतभूरिपरिश्रमः आसीत् ।
तस्य विषये श्रूयमाणः श्लोकः कश्चन एवमस्ति -
::मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
पङ्क्तिः १९:
 
[[वर्गः:संस्कृतकवयः]]
 
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/विष्णुशर्मा" इत्यस्माद् प्रतिप्राप्तम्