"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२५:
===चीनीभाषा===
[[चित्रम्:China linguistic map.jpg|thumb|right|200px|चीनादेशस्य भाषाविज्ञानचित्रम्]]
चीनादेशस्य भाषां [['''माण्डरिन्]]'''(Mandarin) इति आह्वयन्ति । एषा भाषा ''सैनो-टिबेटियन्''(Sino-Tibetan)भाषायाः कुटुम्बतः आगतः अस्ति । अत्र केवलं [[''माण्डरिन् मानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)''भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । [[माण्डरिन् मानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)भाषा [[बीजिङ्ग्प्रादेशिकभाषा]]तः''बीजिङ्ग्प्रादेशिकभाषातः''(Beijing dialect) आगता वर्तते। चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,
*[[वू]] (Wu)
*[[युए]] (Yue)
*[[मिन्]] (Min)
*[[शियाङ्ग्]] (Xiang)
*[[गान्]] (Gan)
*[[हाक]] (Hakka)
 
[[चीनीवर्णः('''चीनीलिपिः)]]'''(Chinese character) [['''लोगोग्राम्]]'''(Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ''५६,०००'' अधिकाः चीनी वर्णाःचीनीलिपयः वर्तन्ते । तत्र ''३,०००'' वर्णानाम्लिपीनाम् अध्ययनेन प्रायः ''९९%'' चीनीवर्णेषुचीनीलिप्यां अथवा चीनीभाषायां प्राविण्यतां प्राप्तुं शक्यते । चीनीवर्णानांचीनीलिपीनां लेखनार्थं नूनातिनूनं ''६४ रेखाः'' अपेक्षन्ते । [[माण्डरिन् मानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे [['''केमन्द्रियमाध्यमिकशिक्षासंस्था(सि'''याः बि एस् इ)]](Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते ।
 
===शिक्षणम्===
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्