"शक्तिभद्रः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q3595874 (translate me)
No edit summary
पङ्क्तिः १:
'''शक्तिभद्रः''' (Shaktibhadra) केरलीयः नाटककर्ता भवति । अयं महाकविः क्रिस्तोः ८-९ शतकयोः मध्ये जीवनं निर्धारितवानिति श्रूयते । अत एव शङकराचार्यस्य समकालिकोयं महाकविः । अस्य जननीजनकयोः विषये काऽपि कींवदन्ती न श्रूयते । अयम् [[आश्चर्यचूडामणिः]] इति नाटकमेकं रचयामास । अत्र नाटके सूत्रधारवचनैः अयं केरलीय इति स्पष्टतया अवगम्यते । यथा-
:सूत्रधारः- आर्ये! दक्षिणापथादागतम् आश्चर्यचूडामणिं नाम नाटकं......।
:नटी- युज्यते, रत्नाकरः खलु प्रदेशः ।
पङ्क्तिः २४:
 
[[वर्गः:संस्कृतकवयः]][[वर्गः:केरळीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/शक्तिभद्रः" इत्यस्माद् प्रतिप्राप्तम्