"मिखाइल् गोर्बचोफ्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q30487 (translate me)
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mikhail Gorbachev 1987.jpg|thumb|right|मिखाइल गोर्बाचोफ]]
'''मिखाइल सर्गेयेविच् गोर्बाचोफ''' (Mikhail Gorbachev) कश्चन सुप्रसिद्धः राजकीयनेता अस्ति । कम्युनिष्ट्-पक्षस्य प्रमुखः सदस्यः अस्ति।
विख्यात व्यक्तिः
 
== जननम्, बाल्यञ्च==
मिखायिल् गोर्बाचोफ [[१९३१]] तमे संवत्सरे मार्चमासस्य २ ये दिनाङ्के [[रष्या]]-देशस्य काकसन्-प्रदेशस्य प्रिवोल्नोयियाम् अजायत । एषः मेधावी आसित् । अस्य गणितम्, इतिहासश्च प्रियौ विषयौ भवतः । अस्य बाल्यजीवनं कठिणमयम् आसीत् । अस्य त्रयोदशे वयसि एव कृषिकार्यम् आरब्धवान् । कृषिकार्ये दक्षः आसीत् । अस्य षिडशे वयसि एव “ आर्डर् आफ् दि रेड्-ब्यानर् आफ् लेबर्” इति पुरस्कारं प्राप्तवान् आसीत् । अस्य पुरस्कारस्य प्राप्त्यनन्तरं मास्को विश्वविद्यालये अध्ययनार्थं प्रवेशं प्राप्तवान् । अस्मिन् एव विद्यालये शासनविधिं (Law) पठित्वा पदवीधरः सञ्जातः । सुप्रसिद्धः शासनतज्ज्ञः संजातः ।
 
==वैय्यक्तिकजीवनम्==
[[१९५३]] तमे संवत्सरे सेप्टम्बर्-मासे "रैसा माक्सिमोवना तितारेङ्को" नाम्नीं विवाहं कृतवान् । [[१९५७]] तमे संवत्सरे पुत्री जाता । तस्याः नाम ’ऐरिन्’ । [[१९८७]] तमे संवत्सरे नवम्बर्-मासे “पेरिस्ट्रोयिक् न्यू थिङ्किङ्ग् फार् अवर् कण्ट्रि दि वर्ल्ड्” नामकपुस्तकं रचितवान् । अस्य “ग्लास्-वास्ट् पेरिस्ट्रोयिक्” नीतयः सुप्रसिद्धाः सञ्जाताः ।
 
==राजनीतिः==
[[चित्रम्:Gorbachev Bush 19900601.jpg|200px|thumb]]
सुप्रसिद्धेषु राजकीयनेतारेषु मिखायिल् गोर्बचेव् अन्यतमः । अस्य राजकीयजीवनं स्टाव्रोपोल्-प्रदेशे आरब्धम् । [[१९५२]] तमे संवत्सरे मिखायिल् गोर्बाचोफ कम्युनिष्ट् पक्षस्य सदस्यः जातः । [[१९५६]] तमे संवत्सरे कार्यदर्शित्वेन नियुक्तः । [[१८७४]] तमे संवत्सरे 'सोवियत् युवजनायोगस्य' अध्यक्षः संजातः । [[१९८०]] तमे संवत्सरे पालिट्-ब्युरो-संस्थायाः सदस्यत्वं प्राप्तवान् । अस्य देशे तेषु दिनेषु क्षामः आसीत् । अतः तेन कृषिक्षेत्रे विनूतनपरिवर्तनानि आनीतानि । अतः समृद्धिराष्ट्रः सञ्जातः । [[१९८८]] तमे संवत्सरे देशीयजनेभ्यः ग्लास्-नास्ट् परिचायितवान् । एतेन जनाः स्वातन्त्र्यं प्राप्तवन्तः । [[१९९०]] तमे संवत्सरे जुलैमासे प्रधानकार्यदर्शित्वेन पुनः नियुक्तः । एषः 'सोवियत् कम्युनिष्ट् पक्षस्य' अन्तिमः कार्यदर्शि आसीत् । 'यु एस् एस् आर्'-स्य अन्तिमः अध्यक्षः आसीत् ।
 
==पुरस्काराः==
*[[१९९०]] तमे संवत्सरे 'नोबेल्' शान्तिपुरस्कारं प्राप्तवान् ।
*[[१९९२]] तमे संवत्सरे [[कालिफ़ोर्निया|क्यालिफोर्नियादेशस्य]] प्रप्रथमतया 'रोनाल्ड् रेगन् प्रेसिडेन्षियर्' पुरस्कारं प्राप्तवान् ।
*[[१९९५]] तमे संवत्सरे [[केनडा]]देशस्य "कार्लटन् विश्वविद्यालयस्य" ’लीगंडाक्टर्’ पुरस्कारं प्राप्तवान् ।
*’डर्ह्यां विश्वविद्यालयस्य’ गौरवडाक्टरेट् उपाधिं प्राप्तवान् ।
*२००४ तमे संवत्सरे ’ग्रामि’ पुरस्कारं प्राप्तवान् ।
*मून्-स्टर् विश्वविद्यालयस्य ’गौरवडाक्टरेट्’ उपाधिं प्राप्तवान् ।
 
==अस्वास्थ्यम्==
*[[२००६]] तमे संवत्सरे नवम्बर्-मासे अस्वस्थः जातः । ग्रीवायाः शस्त्रचिकित्सा अपि जाता । गोर्बचेफ् [[२००६]] तमे संवत्सरे रषियादेशाय निर्गतः । सद्यः विश्रान्तिजीवने अस्ति ।
 
==बाह्यानुबन्धः==
*[http://www.gorby80.com Gorby80 Gorbachev 80th Birthday Gala Celebration at the Royal Albert Hall London]
*[http://www.gorby.ru/en/ The Gorbachev Foundation]
*[http://www.greencrossinternational.net/ Green Cross International]
*[http://journalisted.com/mikhail-gorbachev Column and op-ed archives] at [[Journalisted]]
*[http://www.project-syndicate.org/contributor/239 Column and op-ed archives] at [[Project Syndicate]]
*[http://www.guardian.co.uk/profile/mikhailgorbachev Column and op-ed archives] at ''[[The Guardian]]''
 
*[http://www.booknotes.org/Watch/76259-1/Mikhail+Gorbachev.aspx ''Booknotes'' interview with Gorbachev on ''Memoirs'', 24 November 1996.]
Interviews and articles
*[http://www.angus-reid.com/polls/index.cfm/fuseaction/searchSimpleResults/iw/1/keyword/gorbachev Public Opinion about Gorbachev]
*[http://marxists.org/glossary/ The Encyclopaedia of Marxism], from which parts of this article have been taken.
*[http://www.guardian.co.uk/g2/story/0,3604,1432787,00.html Out in the Cold] Guardian interview 8 March 2005
*[http://www.time.com/time/time100/leaders/profile/gorbachev.html TIME 100 for 2004: Mikhail Gorbachev]
*[http://www.writespirit.net/authors/mikhail_gorbachev/ Biography, talks, tributes and quotes]
*[http://www.depauw.edu/news/index.asp?id=16528 Ubben Lecture at DePauw University]
*[http://www.pbs.org/wgbh/commandingheights/shared/minitextlo/int_mikhailgorbachev.html Commanding Heights: Mikhail Gorbachev] ([[Public Broadcasting Service|PBS]] interview), April 2001.
*[http://gorbachev.booknear.com/ USSR – USA: Summit Documents and Materials, Washington 30 May – 3 June 1990]
*[http://www.thenation.com/doc/20091116/kvh_cohen?rel=emailNation Gorbachev on 1989] – 2009 interview by ''[[The Nation]]''
*[http://rbth.ru/articles/2010/03/11/110310gorbachev.html Gorbachev's Legacy Examined, 25 Years After His Rise To Power] article by Brian Whitmore
*[http://bos.sagepub.com/content/67/2/77.full.pdf+html Chernobyl 25 years later: Many lessons learned] free article by Mikhail Gorbachev published in the [[Bulletin of the Atomic Scientists]], March 2011
 
 
 
[[श्रेणीःजीवनी]]
"https://sa.wikipedia.org/wiki/मिखाइल्_गोर्बचोफ्" इत्यस्माद् प्रतिप्राप्तम्