"रमोन् मैग्सेसे-पुरस्कारः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
}}
 
रमोन् मैग्सेसे-पुरस्कारः (Ramon Magsaysay Award) [[फिलिपीन्स|फिलिपीन्सदेशस्य]] भूतपूर्व[[राष्ट्रपतिः]]-[[रमोन् मेग्सेसे]]वर्यस्य स्मरणे दीयमानः प्रमुखः पुरस्कारः । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । एषः पुरस्कारः १९५७तमे वर्षे 'रोकेफ़ल्लर् ब्रदर्स्' इति संस्थायाः द्वारा स्थापितम् । सार्वजनिक-सर्वकार-समुदायनायकत्वसेवासु-साहित्य- कला- पत्रिकोद्यमक्षेत्रेषु निरताः अत्युत्तमजनाः एतां '''[[मेग्सेसेप्रशस्तिः|मेग्सेसेप्रशस्तिं]]''' प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः [[एशियाखण्डः|एशियाखण्डस्य]] '[[नोबेल् प्रशस्तिः|नोबेल्]]' इत्यपि उच्यते ।
रमोन् मैग्सेसे-पुरस्कारः (Ramon Magsaysay Award) [[फिलिपीन्सदेशः|फिलिपीन्सदेशस्य]] [[राष्ट्रपतिः]]-[[रमोन् मेग्सेसे]]वर्यस्य स्मरणे दीयमानः प्रमुखः पुरस्कारः ।
 
रमोन् मैग्सेसे-पुरस्कारः [[एशियाखण्डः|एशियाखण्डस्य]] षट्सु विभिन्नेषु क्षेत्रेषु कार्यः कुर्वाणेभ्यः उत्तमसाधकेभ्यः दीयते । किन्तु २००९ वर्षादारभ्य पञ्चक्षेत्राणां पुरस्कारः स्थगितः वर्तते ।
# सर्वकारीयसेवा (१९५८ - २००८)
# सम्मजिकसेवा (१९५८ - २००८)
# समुदायनायकत्वम् (१९५८ - २००८)
# पत्रिकोद्यमः,साहित्यम्, कला (१९५८ - २००८)
# अन्ताराष्ट्रिय शान्तिपालनम् (१९५८ - २००८)
# उदयोन्मुखनायकत्वम्(२००१ )
 
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारः]]
"https://sa.wikipedia.org/wiki/रमोन्_मैग्सेसे-पुरस्कारः" इत्यस्माद् प्रतिप्राप्तम्