"तपतीसंवरणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
कुलशेखरवर्मणः अपरा कृतिः अस्ति तपतीसंवरणम् (Tapathisamvaranam) । अस्मिन् षट् अङ्काः सन्ति । महाभारतस्य आदिपर्वणः उद्धृतम् अस्ति इतिवृत्तम् । अनपत्यतया दुःखितः संवरणः तपतीं परिणीय पुत्रम् आप्नोति । एषः तस्य कथा सारांसः । श्रृङ्गारः एव अङ्गी रसः । अस्यनाटकस्य सम्पादनं टि. गणपतिशास्त्रि- महोदयेन ट्रिवेण्ड्रं संस्कृत- सीरीस् तः १९११ तमे संवत्सरे कृतम् ।
 
[[वर्गः:संस्कृतग्रन्थाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/तपतीसंवरणम्" इत्यस्माद् प्रतिप्राप्तम्