"मोक्षगुण्डं विश्वेश्वरय्य" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 10 interwiki links, now provided by Wikidata on d:q741700 (translate me)
पङ्क्तिः ४१:
* [[बेङ्गळूरु]]महानगरस्य विश्वेश्वरय्य औद्योगिकतान्त्रिकमस्तुसङ्गहालयः अस्य जन्मशतमानोत्सवस्मरणार्थं स्थापितः ।
* [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] नागपुरे विश्वेश्वरय्य प्रादेशिकाभियन्तृमहाविद्यालयः (इदानीम् इन्स्टिट्यूट् आफ् सैन्स् एण्ड् टेक्नालजी इति)
* सर् एम्.विश्वेश्वरय्य इन्स्टिट्यूट् आफ् सैन्स् एण्ड् टेक्नालजि मदनपल्लि, चित्तूर् मण्डलम्[[चित्तूरुमण्डलम्]] [[आन्ध्रप्रदेशराज्यम्]]
* विश्वेश्वरय्य इन्स्टिट्यूट् आळ् टेक्नालजि एण्ड् सैन्स् चौडरपल्लि, देवकरद्र मण्डल् मेहबूबनगरम्[[मेहबूबनगरमण्डलम्]] [[आन्ध्रप्रदेशराज्यम्]] ।
 
==ग्रन्थाः==
"https://sa.wikipedia.org/wiki/मोक्षगुण्डं_विश्वेश्वरय्य" इत्यस्माद् प्रतिप्राप्तम्