"पञ्चतन्त्रम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 37 interwiki links, now provided by Wikidata on d:q233780 (translate me)
No edit summary
पङ्क्तिः १:
[[File:Syrischer Maler von 1354 001.jpg|thumb|right|220px|पञ्चतन्त्रस्य किञ्चन चित्रम्]]
पञ्चतन्त्रं (Panchatantra) कश्चन कथाग्रन्थः विद्यते । अस्य ग्रन्थस्य कर्ता अस्ति [[विष्णुशर्मा]] । महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः अनन्तशक्तिः इत्येतान् त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते । पञ्चतन्त्रे गद्यं पद्यं चापि अस्ति । प्रायः कथाभागं निरूपयति गद्यम् । पद्यं च नीतिं निरूपयति ।
 
==पञ्चतन्त्रस्य शाखाभेदः==
पङ्क्तिः ५१:
{{Wikisourcecat}}
[[वर्गः:संस्कृतग्रन्थाः]]
 
[[वर्गः:विषयः वर्धनीयः]]
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/पञ्चतन्त्रम्" इत्यस्माद् प्रतिप्राप्तम्