"चङ्लङ् मण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 11 interwiki links, now provided by Wikidata on d:q15427 (translate me)
No edit summary
पङ्क्तिः १:
'''चङ्लङ् मण्डलम्''' (Changlang District) [[अरुणाचलप्रदेशराज्यम्| अरुणाचलप्रदेशराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[चङ्लङ् ]]नगरम् ।
[[File:Arunachal Pradesh district location map Changlang.svg|thumb| [[अरुणाचल प्रदेश]] मध्ये चङ्लङ् मण्डलस्य नक्षा]]
'''चङ्लङ् मण्डलम्''' अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् [[चङ्लङ्]] नगर,।
 
{{Infobox settlement
{{अरुणाचल प्रदेश मण्डलाः}}
| name = चङ्लङ्मण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Arunachal Pradesh district location map Changlang.svg
| map_alt =
| map_caption = अरुणाचलप्रदेशराज्ये चङ्लङ् मण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = मेघालयम्
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 4662
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 147951
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://lohit.nic.in/
| footnotes =
}}
 
[[Image:Namdapha2.jpg|right|400px]]
[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, चङ्लङ्]]
 
[[Image:Jairampur.jpg|right|400px]]
 
==भौगोलिकम्==
 
चङ्लङ् मण्डलस्य विस्तारः ४६६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले [[दिहिन्ग्]] नदी प्रवहति ।
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणं चङ्लङ् मण्डलस्य जनसङ्ख्या १४७९५१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१४ अस्ति । अत्र साक्षरता ६१.९ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-
 
१.[[बोर्डुम्सा]]
 
२.[[मियौ]]
 
३.[[नाम्पोञ्ग्]]
 
४.[[उत्तर चङ्लङ् मण्डलम्]]
 
५.[[दक्षिण चङ्लङ् मण्डलम्]]
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[जयरामपुर]]
*[[नाम्पोञ्ग]]
*[[पञ्गसौ पास्]]
*[[बोर्डुम्सा]]
*[[नमदाफा राष्ट्रीय उद्यानवनम्]] इत्यादि ।
 
==बाह्यानुबन्धाः==
*[http://lohit.nic.in/anjaw.htm Anjaw District]
*[http://www.onefivenine.com/india/villag/Anjaw] List of places in Anjaw
 
 
{{अरुणाचल प्रदेश मण्डलाः}}
 
[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
{{stub}}
"https://sa.wikipedia.org/wiki/चङ्लङ्_मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्