"केनोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
==तृतीयखण्डः==
तृतीयखण्डे तु आख्यायिका विद्यते देवानां दुर्महिमानगर्वप्रहरणरूपा । तत्रादौ परमात्मा यक्षरूपेण आविर्भवति । तद्विज्ञातुम् आदौ गच्छति अग्निः । गत्वा च स्वस्य गर्वं दर्शयति सर्वं दहेयं यदिदं पृथिव्याम् इत्यनेन । तदा यक्षेण स्थापितं किञ्चन तृणमपि दग्धुमशक्तः प्रतिनिवर्तते । एवमेव वायुरपि आगत्य गर्वभङ्गपुरस्सरं प्रतिगच्छति । यदा इन्द्रः आगच्छति तदा यक्षः अन्तर्धानो भवति तस्मिन् स्थाने हैमवती उमा प्रत्यक्षा भवति । सा ब्रह्मतत्वस्य विषये वक्ति यत् देवानां गर्वभङ्गार्थमेव ब्रह्म यक्षरूपेण आगतम् इति । अन्ते च परब्रह्मोपासनमुक्तम् आधिदैविकाध्यात्मिकरूपेण । तस्य फलमपि उक्तं तस्य साधकस्य कृते सर्वाणि भूतानि चिदानन्दमयानि भवन्ति । सर्वभूतानां प्रियतमो भवति अयम् ।
==शब्दार्थाः==
उपनिषत् - ब्रह्मविद्या
प्रतिबोधः - ध्यानम्
दभ्र - स्वल्पम्
जातवेदः - ज्ञानी (अग्नेः नाम)
अमृतत्त्वम् - नाशरहिता नित्यानन्दस्थितिः
यक्षः - अद्भुतं पूज्यं वस्तु
मातरिश्वन् - वायुः, अन्तरङ्गे सञ्चारकः
आधिदैविकम् - दैवशक्तिसम्बद्धम्
अध्यात्मिकम् - आत्मसम्बद्धम्
प्रतिष्ठा - आधारः
अभिक्ष्णम् - इष्टम्
वनम् - आनन्दरूपम्
ज्येयम् - श्रेष्ठम्
 
 
==बाह्यसम्पर्कतन्तुः==
* [http://sanskritdocuments.org/all_pdf/kena.pdf Kena Upanishad in Sanskrit]
"https://sa.wikipedia.org/wiki/केनोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्