"जनतादलम्(संयुक्तम्)" इत्यस्य संस्करणे भेदः

{{Infobox Indian political party |party_name = जनतादलम्(एकत्रित) |logo =... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १८:
*२०१३ जुन्-मासस्य षोडशदिनाङ्के ज.द.(यु)पक्षः राष्ट्रिय-गणतान्त्रिक-गठबन्धनात् बहिरागतः। [[गुजरातराज्यम्|गुजरातराज्यस्य]] मुख्यमन्त्री-[[नरेन्द्र मोदी]]महोदयस्य साकं विरोधत्वात् १७ वर्षपुरातन-गठबन्धनस्य अधपतनम् अभवत्। अयं विषयः पक्षस्य अध्यक्ष-शरद्-यादवमहोदयेन सांवादिक-सम्मेलने समुत्घोषितासीत्। भारतीयजनतापक्षस्य निर्वाचन-प्रचार-समितेः अध्यक्षरूपेण [[नरेन्द्र मोदी]]महोदयस्य नाम-घोषनायाः सप्ताहऽनन्तरमेव ज.द.(यु) सदस्यता-त्यागं अकरोत्।
== राज्यस्य आर्थिकविकासः (ज.द.(यु)काले)==
२००२–०३: INR2.2 million (US$38,000)
२००३–०४: INR2,670,000 (US$46,000)
२००४–०५: INR9,720,000 (US$170,000)
२००५–०६: INR6.4 million (US$110,000)
२००६–०७: INR13 million (US$220,000)
"https://sa.wikipedia.org/wiki/जनतादलम्(संयुक्तम्)" इत्यस्माद् प्रतिप्राप्तम्