"जनतादलम्(संयुक्तम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
}}
जनतादलम्(एकत्रित)(JD(U) भारतीय-राजनैतिकपक्षाणां समुहे अन्यतमपक्षः। जनतादलस्य उपस्थितिः मुख्यतः [[बिहारराज्यम्|बिहार]]-[[झारखण्डराज्यम्|झारखण्डराज्ये]] वर्ततः। लोकसभायां जनतादलस्य २० आसनानि सन्ति। जनतादलस्य मार्गदर्शकः अस्ति समाजसेवकः जर्ज फर्नान्दिस्। अस्य पक्षस्य स्थापना (३० अक्टोवर् ,२००३ वर्षे) शरद्-यादवमहोदयेन कृतासीत्। अधुनाऽपि पक्षस्य अध्यक्षरूपेण सः विराजमानः अस्ति।<br>
== इतिहासःविवरणम् ==
ज.द.(यु) पक्षस्य उत्पत्ति-विकाशस्य रूपरेखा वस्तुतः १९९९ लोकसभानिर्वाचनतः आरभ्यते। जनतादल-लोकशक्ति-समतापक्षाणां संयुक्तरूपं ज.द.(यु)पक्षस्य ३०अक्टोवर्,२००३ वर्षे स्थापना अभूत्। जनतादलस्य शरचिह्नम् एवं समतादलस्य हरितवर्णं मिलयित्वा ज.द.(यु) पक्षस्य पताकायाः संरचना जातः। एवं शक्तेः एककेन्द्रीकरणं राष्ट्रिय-जनता-दलस्य विपक्षे अभूत्। अपरपक्षे राष्ट्रिय-जनता-दलमपि समतापक्षस्य विरोधी रघुनाथ-झामहोदयान् स्वपक्षे आनीत स्म।<br>
*ज.द.(यु)पक्षः [[भारतीयजनतापक्षः|भ.ज.पा.पक्षस्य]] सङ्गी भूत्वा नवेम्बर्, २००५ वर्षे [[बिहारराज्यम्|बिहारराज्यस्य]] सिंहासनम् आरूढासीत्। राष्ट्रिय-जनता-दलस्य दीर्घकालिक-सर्वकारस्य अधपतनम् अभूत्।<br>
*२०१३ जुन्-मासस्य षोडशदिनाङ्के ज.द.(यु)पक्षः राष्ट्रिय-गणतान्त्रिक-गठबन्धनात् बहिरागतः। [[गुजरातराज्यम्|गुजरातराज्यस्य]] मुख्यमन्त्री-[[नरेन्द्र मोदी]]महोदयस्य साकं विरोधत्वात् १७ वर्षपुरातन-गठबन्धनस्य अधपतनम् अभवत्। अयं विषयः पक्षस्य अध्यक्ष-शरद्-यादवमहोदयेन सांवादिक-सम्मेलने समुत्घोषितासीत्। भारतीयजनतापक्षस्य निर्वाचन-प्रचार-समितेः अध्यक्षरूपेण [[नरेन्द्र मोदी]]महोदयस्य नाम-घोषनायाः सप्ताहऽनन्तरमेव ज.द.(यु) सदस्यता-त्यागं अकरोत्।
== राज्यस्य आर्थिकविकासः (ज.द.(यु)काले)==
२००२–०३: INR2.2 millionINR२,०२०,००० (US$38,000)
२००३–०४: INR2INR२,670६७०,000 ०००(US$46,000)
२००४–०५: INR9INR९,720७२०,000००० (US$170,000)
२००५–०६: INR6.4 million INR६,४००,०००(US$110,000)
२००६–०७: INR13 million INR१३,०००,०००(US$220,000)
"https://sa.wikipedia.org/wiki/जनतादलम्(संयुक्तम्)" इत्यस्माद् प्रतिप्राप्तम्