"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
[[चित्रम्:Ab vajpayee2.jpg|Thumb|200px|right|अटल-बिहारी-वाजपेयी]]
==इतिहासः==
डा. श्यामा-प्रसाद-श्यामाप्रसाद मुखर्जी १९५१ तमे वर्षे राष्ट्रवादं समर्थनंसमर्थयन् कृत्वाभारतीयजनसङ्घम् भारतीय-जन-संघस्यअस्थापयत् स्थापना कृतवान्। भारतीय-जन-संघःभारतीयजनसंघः राष्ट्रियकाग्रेंसपक्षस्य तुष्टीकरणनीतेः विरोध-प्रदर्शनंविरोधप्रदर्शनम् अकरोत्। तथा राष्ट्रीय-एकता-अखंडता एवं सांस्कृतिकविषयेषु काग्रेंसपक्षस्य निन्दां अकरोत्। १९५३ तमे वर्षे कारागारे डा. श्यामाश्यामाप्रसाद प्रसाद-मुखर्जीमहोदयस्य अकाल-मृत्युःअकालमृत्युः अभवत्। परवर्तीकाले पण्डित-दीनदयाल-उपाध्यायस्य नेतृत्वे भारतीय-जन-संघस्य आन्दोलनं अग्रसरम् आसीत्। तस्य नेतृत्वाधीने एव १५ वर्षाणि यावत् संघस्य पुनर्निर्माणम् अभवत्। पण्डित-दीनदयाल-उपाध्यायः केचन सक्षम-कार्यकर्तृणां कृते विचारधारायाः प्रशिक्षणं दत्तवान्। अटल-बिहारी-वाजपेयी तथा लालकृष्ण-आडवाणी तेषां अन्यतमौ। १९६८ तमे वर्षे पं.दीनदयाल-उपाध्यायस्य हत्या अभवत्। तस्य मरणादनन्तरं अटल-बिहारी-वाजपेयी जनसंघस्य अध्यक्षः अभवत्।<br />
*१९५२ वर्षे प्रथम-साधारण-निर्वाचने जनसंघेन त्रिणि एव आसनानि लब्धानि। परवर्ती-दशवर्षेषु जनसंघस्य शक्तिः वर्धमाना आसीत्। १९६२ वर्षपर्यन्तं शक्तिशाली विपक्षः रूपेण जनसंघस्य उद्भवः जातः। बहुत्र उत्तरभारतीयप्रान्तेषु जनसंघः काग्रेंसपक्षेण सह प्रतिस्पर्धां अकरोत्। संघस्य मुख्यप्रचारविषयाः सम-नागरिकसंहिता, गोहत्या, जम्मू-कश्मीरसमस्या, हिन्दी भाषा इत्यादि आसन्।<br />
*इन्दिरा-गान्धी-सर्वकारेण घोषिताऽपात्काले समये संघकार्यकर्तारः प्रबलविरोधं प्रदर्शितवन्तः। संघस्य सहस्राधिकाः कार्यकर्तारः सर्वकारेण कारागारेषु निक्षिप्ताः आसन्। एतदनन्तरं १९७७ तमे वर्षे जनसंघः काग्रेंसविरोधीपक्ष-जनतादलेन सह गठबन्धनं कृताऽसीत्। १९७७ वर्षे साधारणनिर्वाचने जनतादलस्य विजयः अभूत्। मोरारजी देसाई तदानीं प्रधानमंत्रीपदं प्राप्तवान्। अटल-बिहारी-वाजपेयी विदेशमंत्री च अभूत्। परन्तु जनतादल-सर्वकारस्य अधपतनं मोरारजी देसाई-महोदयस्य पदत्यागेन १९७९ तमे वर्षे अभूत्। जनतादलम् अपि अस्तं प्रतिगतम्।<br />
"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्