"वर्गिस् कुरियन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
प्रसिद्धा म्याग्सेस्सेप्रशस्तिः अपि एतेन प्राप्ता आसीत् । १९९५तमे वर्षे राष्ट्रियडैरी-अभिवृद्धिमण्डलस्य निर्देशकत्वेन कुरियन् वर्यः नियुक्तः आसीत् ।
२०१२ तमवर्षस्य सप्टम्बर्मासस्य नवमे दिनाङ्के भानुवासरे एषः मरणं प्राप्तवान् ।
 
==शैक्षणिक
कुरियन्वर्यः विविधेभ्यः विश्वविद्यालयेभ्यः गौरवडाक्टरेट्पदवीं प्राप्तवानासीत् । अधः तेषां विवरणानि दत्तम् ।
 
{|
|-
| valign="top" |
<div class="references-small">
* [[Michigan State University]]
* [[University of Glasgow]]
* [[Acadia University]]
* [[Ottawa University]]
* [[Anna University]]
* [[University of New England (Australia)|University of New England]]
| valign="top" |
* [[University of Guelph]]
* [[Sardar Patel University]]
* [[Andhra Pradesh Agricultural University]]
* [[Sardarkrushinagar Dantiwada Agricultural University|Gujarat Agricultural University]]
* [[University of Roorkee]]
* [[Kerala Agricultural University]]
</div>
|}
 
{| class="wikitable"
|-
! वर्षम् !! प्रशस्तिः/ पुरस्कारः !! प्रशस्तिदातारः
|-
| १९९९
| [[पद्मविभूषणप्रशस्तिः]]
| [[भारतीयसर्वकारः]]
|-
| १९९३
| वार्षिक अन्ताराष्ट्रियजनः (International Person of the Year Award)
| World Dairy Expo
|-
| १९८९
| विश्व आहार पुरस्कारः
| विश्व आहार पुरस्कारसमितिः, [[अमेरिका संयुक्त संस्थान|अमेरिकासंयुक्तसंस्थानम्]]
|-
| १९८६
| [[Wateler Peace Prize]] Award
| कार्निजी फौण्डेषण्, नेदेर्लाण्ड्स्
|-
| १९८६
| कृषिरत्नपुरस्कारः
| [[भारतस्य सर्वकारः]].
|-
| १९६६
| [[पद्मभूषणप्रशस्तिः]]
| [[भारतस्य सर्वकारः]].
|-
| १९६५
| [[पद्मश्री-पुरस्कारः]]
| [[भारतस्य सर्वकारः]].
|-
| १९६३
| [[रमोन् मैग्सेसे-पुरस्कारः]]
| Ramon Magsaysay Award Foundation.
|}
 
 
[[वर्गः:पद्मविभूषणप्रशस्तिभाजः]]
"https://sa.wikipedia.org/wiki/वर्गिस्_कुरियन्" इत्यस्माद् प्रतिप्राप्तम्