"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
|foundation =डिसेम्बर् १९८०
 
|predecessor = [[भारतीय-जन-सङ्घःभारतीयजनसङ्घः]]
|dissolution =
|headquarters = ११अशोकमार्गः, <br />नवदेहली, ११०००१
|publication = ''कमलसन्देशः''
|youth = [[भारतीय-जनता-युव-सङ्घःभारतीयजनतायुवसङ्घः]]
|women = [[भा-ज-पा महिला सङ्घः]]
|peasants = [[भारतीयकृषकसङ्घः]]
पङ्क्तिः २२:
|colours = अरूणवर्णः
}}
'''भारतीयजनतापक्षः'''(भ.ज.पा) इति भारतवर्षस्य एकः राजनीतिकपक्षः।राजनीतिकपक्षः । अस्य पक्षस्य अध्यक्षः [[राजनाथसिङ्गः]]। १९८० तमे वर्षे भारतीयजनतापक्षस्य डिसेम्बर्- मासे प्रतिष्ठा अभूत्।अभूत् । वर्तमानकाले भारतीयजनतापक्षः भारतवर्षस्य द्वितीयबृहत्तमपक्षः।द्वितीयबृहत्तमपक्षः । भारतीय-राजनीतेः पटभूमौ दक्षिणपन्थिरूपेण अस्य ख्यातिः अस्ति।<br>
[[चित्रम्:Shyamaprosad.jpg|Thumb|200px|डा. श्यामा-प्रसाद-मुखर्जीश्यामाप्रसादमुखर्जी|left]]
[[चित्रम्:Ab vajpayee2.jpg|Thumb|200px|right|अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी]]
==इतिहासः==
डा. श्यामाप्रसाद मुखर्जी १९५१ तमे वर्षे राष्ट्रवादं समर्थयन् भारतीयजनसङ्घम् अस्थापयत् । भारतीयजनसंघःभारतीयजनसङ्घः राष्ट्रियकाग्रेंसपक्षस्यराष्ट्रियकांग्रेसपक्षस्य तुष्टीकरणनीतेः विरोधप्रदर्शनम् अकरोत्।अकरोत् । तथा राष्ट्रीयराष्ट्रिय-एकता-अखंडता एवं सांस्कृतिकविषयेषु काग्रेंसपक्षस्यकांग्रेसपक्षस्य निन्दां अकरोत्।अकरोत् । १९५३ तमे वर्षे कारागारे डा. श्यामाप्रसाद मुखर्जीमहोदयस्य अकालमृत्युः अभवत्।अभवत् । परवर्तीकाले पण्डित-दीनदयाल-उपाध्यायस्यपण्डितदीनदयालउपाध्यायस्य नेतृत्वे भारतीय-जन-संघस्यभारतीयजनसङ्घस्य आन्दोलनं अग्रसरम् आसीत्।आसीत् । तस्य नेतृत्वाधीने एव १५ वर्षाणि यावत् संघस्यसङ्घस्य पुनर्निर्माणम् अभवत्। पण्डित-दीनदयाल-उपाध्यायःपण्डितदीनदयालउपाध्यायः केचनकेचनां सक्षम-कार्यकर्तृणांसक्षमकार्यकर्तृणां कृते विचारधारायाः प्रशिक्षणं दत्तवान्। अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी तथा लालकृष्ण-लालकृष्णः आडवाणी तेषां अन्यतमौ। १९६८ तमे वर्षे पं.दीनदयाल-उपाध्यायस्यदीनदयालउपाध्यायस्य हत्याहननम् अभवत्। तस्य मरणादनन्तरं अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी जनसंघस्यजनसङ्घस्य अध्यक्षः अभवत्।<br />
*१९५२ वर्षे प्रथम-साधारण-निर्वाचनेप्रथमसाधारणनिर्वाचने जनसंघेनजनसङ्घः त्रिणित्रिषु एव आसनानिक्षेत्रेषु लब्धानि।विजीतवान्। परवर्ती-दशवर्षेषुपरवर्तीदशवर्षेषु जनसंघस्यजनसङ्घस्य शक्तिः वर्धमाना आसीत्। १९६२ वर्षपर्यन्तं शक्तिशाली विपक्षः रूपेण जनसंघस्यजनसङ्घस्य उद्भवः जातः। बहुत्र उत्तरभारतीयप्रान्तेषु जनसंघःजनसङ्घः काग्रेंसपक्षेणकांग्रेसपक्षेण सह प्रतिस्पर्धां अकरोत्। संघस्यसङ्घस्य मुख्यप्रचारविषयाः सम-नागरिकसंहितासमनागरिकसंहिता, गोहत्या, जम्मू-कश्मीरसमस्या, हिन्दी भाषा इत्यादि आसन्।आसन् ।<br />
*इन्दिरा-गान्धी-सर्वकारेण घोषिताऽपात्काले समये संघकार्यकर्तारःसङ्घकार्यकर्तारः प्रबलविरोधं प्रदर्शितवन्तः। संघस्यसङ्घस्य सहस्राधिकाः कार्यकर्तारः सर्वकारेण कारागारेषु निक्षिप्ताः आसन्। एतदनन्तरं १९७७ तमे वर्षे जनसंघःजनसङ्घः काग्रेंसविरोधीपक्ष-जनतादलेनकांग्रेसविरोधीपक्षजनतादलेन सह गठबन्धनंमैत्रीपुटं कृताऽसीत्। १९७७ तमे वर्षे साधारणनिर्वाचने जनतादलस्य विजयः अभूत्। मोरारजी देसाई तदानीं प्रधानमंत्रीपदंप्रधानमन्त्रीपदं प्राप्तवान्। अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी विदेशमंत्रीविदेशमन्त्री च अभूत्। परन्तु जनतादल-सर्वकारस्यजनतादलसर्वकारस्य अधपतनं मोरारजी देसाई-महोदयस्यदेसाईमहोदयस्य पदत्यागेन १९७९ तमे वर्षे अभूत्। जनतादलम् अपि अस्तं प्रतिगतम्।<br />
*जनतादलस्य कार्यकर्तारः ये जनसंघेजनसङ्घे आसन् ते भारतीयजनतापक्षस्य (भा.ज.पा.) स्थापनां कृतवन्तः। अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी प्रथमः अध्यक्षरूपेण निर्वाचितोऽभूत्। सिखजनानां उपरि अन्यायस्य विरोधंविरोधः भारतीयजनतापक्षेण कृतः। (सिखनेता-दारासिंहस्य मतेन )वाजपेयी महोदयेनवाजपेयीमहोदयेन सिख एवं हिन्दुजनानां मध्ये-हिन्दुजातयोर्मध्ये सौहार्दभावः वर्धितः आसीत्।<br />
*१९८४ तमे वर्षे साधारणनिर्वाचने भा.ज.पा. आसनद्वयमेव अविजीत। भा.ज.पा रामजन्मभूमौ (अयोध्यायां) बाबरी-मस्जिद्बाबरीमस्जिद् स्थले राममन्दिरनिर्माणम् इति विषयः हिन्दुजनानां सन्मुखे समुपास्थितं अकरोत्। अस्मिन् विषये विश्व-हिन्दू-परिषदःविश्वहिन्दूपरिषदः तथा राष्ट्रीय-स्वयंसेवक-संघयोःराष्ट्रीयस्वयंसेवकसङ्घयोः
समर्थनं पूर्णतया भारतीयजनतापक्षेण लब्धम् आसीत्। लालकृष्णः आडवाणी आभारतं यात्रा कृत्वा हिन्दुजनानां समर्थनमपि लब्धवान्।<br />
*६ दिसम्बर, १९९२ तमे वर्षे विश्व-हिन्दू-परिषद् तथा राष्ट्रीय-स्वयंसेवक-संघयोःसङ्घयोः कार्यकर्तारः बाबरी-मस्जिदं विद्ध्वंसः कृतवन्तः। आभारतं परवर्तीसमये हिन्दु तथा मुस्लिमजनगणयोर्मध्ये हिंसा प्रचलिता आसीत्। फलस्वरूपं १००० अधिकजनानां मृत्युः अभवत्। एतदनन्तरं विश्व-हिन्दू-परिषदःविश्वहिन्दूपरिषदः उपरि प्रतिबन्धं सर्वकारेण आरोपितासीत्। लालकृष्णः आडवाणी तथा केचन् भास्वल्पसंख्यकभा.ज.पा. कार्यकर्तारः अपि कारागाराबद्धाः आसन्।
सम्पूर्णदेशे हिंसायाः भर्त्सना अभवत्। परन्तु भा.ज.पा. हिन्दुजनानां समर्थनं अलभत्। <br />
*१९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.पा विजयं अलभत्। नवम्बर्, १९९५ तमे वर्षे भा.ज.पा-महाअधिवेशने लालकृष्णः आडवाणीमहोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्नोतिप्राप्ष्यति चेत् अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी प्रधानमंत्रीप्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.पा. विजयी अभूत्। अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी प्रथमवारं प्रधानमंत्रीप्रधानमन्त्री अभूत्। परन्तु आसनाभावात् १३ दिनमनन्तरम् एव तेषां सर्वकारस्य अधपतनं अभवत्। <br />
*१९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह गठबन्धनंमैत्रीपुटं (राष्ट्रिय-जनतान्त्रिक-गठबन्धनम्मैत्रीपुटम्) अकरोत्। निर्वाचने गठबन्धनस्यमैत्रीपुटस्य विजयः अभूत्। पुनः अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी प्रधानमंत्रीपदवींप्रधानमन्त्रीपदवीं प्राप्तवान्। परन्तु १९९९ तमे वर्षे गठबन्धनान्तर्वर्तीमैत्रीपुटान्तर्वर्ती एकः पक्षस्य समर्थनप्रत्याहार-कारणात्समर्थनप्रत्याहारकारणात् सर्वकारस्य अधपतनं अभवत्।<br />
*१९९९ तमे वर्षे लोकसभानिर्वाचने राष्ट्रिय-जनतान्त्रिक-गठबन्धनंराष्ट्रियजनतान्त्रिकमैत्रीपुटं सम्पूर्णजनसमर्थनम् अलभत्। अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी प्रधानमंत्रीपदवींप्रधानमन्त्रीपदवीं तृतीयवारं प्राप्तवान् तथा च लालकृष्णः आडवाणी उपप्रधानमंत्रीउपप्रधानमन्त्री अभूत्। गठबन्धनस्यमैत्रीपुटं सर्वम् आहत्य ३०३ तथा भा.ज.पा.याः १८३ आसनानिस्थलेषु विजीता आसन्। इदनीं अटल-बिहारी-वाजपेयीअटलबिहारीवाजपेयी नेतृत्वाधीन-सर्वकारःनेतृत्वाधीनसर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्।<br />
*२००४ तमे वर्षे लोकसभानिर्वाचने राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्यराष्ट्रियजनतान्त्रिकमैत्रीपुटस्य अनपेक्षितपराजयः अभूत्। <br />
*मई २००८ तमे वर्षे भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटक-विधान-सभाकर्नाटकविधानसभा प्रथमवारं विजीतः।<br />
*२००९ तमे वर्षे सामान्यनिर्वाचने भा.ज.पक्षस्य पुनः पराजयः अभवत्अभवत्। तथा पक्षेणपक्षस्य ११६ आसनानिस्थलेषु एव लब्धाऽसन्।विजयः अभूत् ।
== लोकसभानिर्वाचने भारतीयजनतापक्षः ==
{| class="wikitable sortable" border="1" cellspacing="0" cellpadding="5"
पङ्क्तिः ४५:
!width="25%" | वर्षः
!width="15%" | लोकसभानिर्वाचनम्
!width="15%" | विजीत-आसनानिस्थलानि
!width="15%" | परिवर्तनम्
!width="15%" | % मतदानानि
पङ्क्तिः ५१:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्,१९८०]]
| align="center" | [[सप्तम-लोकसभानिर्वाचनम्सप्तमलोकसभानिर्वाचनम्]]
| align="center" | ०
| align="center" | ०
पङ्क्तिः ५८:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्, १९८४]]
| align="center" | [[अष्टम-लोकसभानिर्वाचनम्अष्टमलोकसभानिर्वाचनम्]]
| align="center" | २
| align="center" | +२
पङ्क्तिः ६५:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्, १९८९]]
| align="center" | [[नवम-लोकसभानिर्वाचनम्नवमलोकसभानिर्वाचनम्]]
| align="center" | ८५
| align="center" | +८३
पङ्क्तिः ७२:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्, १९९१]]
| align="center" | [[दशम-लोकसभानिर्वाचनम्दशमलोकसभानिर्वाचनम्]]
| align="center" | १२०
| align="center" | +३७
पङ्क्तिः ७९:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्, १९९६]]
| align="center" | [[एकादश-लोकसभानिर्वाचनम्एकादशलोकसभानिर्वाचनम्]]
| align="center" | १६१
| align="center" | +४१
पङ्क्तिः ८६:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्, १९९८]]
| align="center" | [[द्वादश-लोकसभानिर्वाचनम्द्वादशलोकसभानिर्वाचनम्]]
| align="center" | १८२
| align="center" | +२१
पङ्क्तिः ९३:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्, १९९९]]
| align="center" | [[त्रयोदश-लोकसभानिर्वाचनम्त्रयोदशलोकसभानिर्वाचनम्]]
| align="center" | १८२
| align="center" | ०
पङ्क्तिः १००:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्,२००४]]
| align="center" | [[चतुर्दश-लोकसभानिर्वाचनम्चतुर्दशलोकसभानिर्वाचनम्]]
| align="center" | १३८
| align="center" | -४४
पङ्क्तिः १०७:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्,२००९]]
| align="center" | [[पञ्चदश-लोकसभानिर्वाचनम्पञ्चदशलोकसभानिर्वाचनम्]]
| align="center" | ११६
| align="center" | -२२
पङ्क्तिः ११४:
|-
| align="center" | [[भारतीयलोकसभानिर्वाचनम्, २०१४]]
| align="center" | [[षोडश-लोकसभानिर्वाचनम्षोडशलोकसभानिर्वाचनम्]]
| align="center" |
| align="center" |
पङ्क्तिः १२१:
|-
|}
== विविधराज्येषु राष्ट्रिय-जनतान्त्रिक-गठबन्धनम्राष्ट्रियजनतान्त्रिकमैत्रीपुटम् ==
[[चित्रम्:Ruling party in Indian states.png|thumb|350px|Indian states by political parties corrected|States with BJP government in orange; states with BJP led National Democratic Alliance (India)|राष्ट्रिय-जनतान्त्रिक-गठबन्धनंराष्ट्रियजनतान्त्रिकमैत्रीपुटं पिङ्गलवर्णे]]
=== भारतीयजनतापक्षेण चालितराज्यानि ===
*वर्तमाने भारतीयजनतापक्षेण (एककरूपेण) चालितराज्यानि भवन्ति-[[गुजरातराज्यम्|गुजरात]]-[[मध्यप्रदेशराज्यम्|मध्यप्रदेश]]-[[छत्तीसगढराज्यम्|छत्तिसगढ]]-[[गोवाराज्यम्|गोवा]]दिराज्यम्।<br />
===इतरगठबन्धनेनइतरमैत्रीपुटेन चालितराज्यानि===
*अन्ये द्वे राज्ये [[पञ्जाबराज्यम्|पञ्जाव]]-[[नागाल्याण्डराज्यम्|"नागालैण्डे"]] राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्यराष्ट्रियजनतान्त्रिकमैत्रीपुटस्य सर्वकारः अस्ति। अत्र इतरपक्षैः सह भारतीयजनतापक्षः क्षमताभोगं करोति।<br />
*भारतीयजनतापक्षस्य बीजु-जनता-दलेनबीजुजनतादलेन सह उत्कले(ओडिशा) शासनं आसीत्। तथा [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेश]]-[[राजस्थानराज्यम्|राजस्थान]]-[[अरुणाचलप्रदेशराज्यम्|अरुणाचलप्रदेश]]-[[उत्तराखण्डराज्यम्|उत्तराखण्ड]]-[[हिमाचलप्रदेशराज्यम्|हिमाचल]]-[[कर्णाटकराज्यम्|कर्णाटक]]-[[झारखण्डराज्यम्|झारखण्डराज्येषु]] भारतीयजनतापक्षस्य सर्वकाराः आसन्।
==वर्तमाने राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्यमैत्रीपुटस्य मुख्यमन्त्रीगणः==
* '''[[नरेन्द्र मोदी|नरेन्द्रः मोदी]]&nbsp;- [[गुजरातराज्यम्|गुजरातराज्यम्]]'''
* '''[[रमनसिहः]]&nbsp;- [[छत्तीसगढराज्यम्]]'''
पङ्क्तिः १४६:
| १९८०-१९८६
| [[चित्रम्:Ab vajpayee.jpg|75px]]
| [[अटलबिहारीवाजपेयी]]
| [[अटल-बिहारी-वाजपेयी]]
|
|-
पङ्क्तिः १५६:
| १९९१-१९९३
|
| [[मुरलीमनोहरजोशी]]
| [[मुरली-मनोहर-जोशी]]
|
|-
"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्