"जनतादलम्(संयुक्तम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२:
|colours = हरितवर्णः
}}
जनतादलम्(एकत्रित)(JD(U) भारतीय-राजनैतिकपक्षाणांभारतीयराजनैतिकपक्षाणां समुहे अन्यतमपक्षः। जनतादलस्य उपस्थितिः मुख्यतः [[बिहारराज्यम्|बिहार]]-[[झारखण्डराज्यम्|झारखण्डराज्ये]] वर्ततः। लोकसभायां जनतादलस्य २० आसनानिसदस्याः सन्ति। जनतादलस्य मार्गदर्शकः अस्ति समाजसेवकः जर्ज फर्नान्दिस्। अस्य पक्षस्य स्थापना (३० अक्टोवर् ,२००३ वर्षे) शरद्-यादवमहोदयेन कृतासीत्। अधुनाऽपि पक्षस्य अध्यक्षरूपेण सः विराजमानः अस्ति। तथा [[बिहारराज्यम्|बिहारराज्यस्य]]मुख्यमन्त्रीनीतिशकुमारः प्रमुख-ज.द.(यु)कार्यकर्ता।<br>
[[चित्रम्:Nitish Kumar.jpg|Thumb|200px|left|नीतिश-कुमारः]]
== विवरणम् ==
ज.द.(यु) पक्षस्य उत्पत्ति-विकाशस्यउत्पत्तिविकाशस्य रूपरेखा वस्तुतः १९९९ लोकसभानिर्वाचनतः आरभ्यते। जनतादल-लोकशक्ति-समतापक्षाणां संयुक्तरूपंसंयुक्तरूपस्य ज.द.(यु)पक्षस्य ३०अक्टोवर्,२००३ वर्षे स्थापना अभूत्। जनतादलस्य शरचिह्नम् एवं समतादलस्य हरितवर्णं मिलयित्वा ज.द.(यु) पक्षस्य पताकायाः संरचना जातः।अभूत् । एवं शक्तेः एककेन्द्रीकरणं राष्ट्रिय-जनता-दलस्यराष्ट्रियजनतादलस्य विपक्षे अभूत्।अभूत् । अपरपक्षे राष्ट्रिय-जनता-दलमपिराष्ट्रियजनतादलमपि समतापक्षस्य विरोधी रघुनाथ-झामहोदयान्रघुनाथझामहोदयान् स्वपक्षे आनीत स्म।<br>
*ज.द.(यु)पक्षः [[भारतीयजनतापक्षः|भ.ज.पा.पक्षस्य]] सङ्गी भूत्वा नवेम्बर्, २००५ वर्षे [[बिहारराज्यम्|बिहारराज्यस्य]] सिंहासनम् आरूढासीत्। राष्ट्रिय-जनता-दलस्यराष्ट्रियजनतादलस्य दीर्घकालिक-सर्वकारस्य अधपतनम् अभूत्।<br>
*२०१३ जुन्- मासस्य षोडशदिनाङ्के ज.द.(यु)पक्षः राष्ट्रिय-गणतान्त्रिक-गठबन्धनात्राष्ट्रियगणतान्त्रिकमैत्रीकुटात्(एन्, डि, ए) बहिरागतः। [[गुजरातराज्यम्|गुजरातराज्यस्य]] मुख्यमन्त्री-[[नरेन्द्र मोदी]]महोदयस्य साकं विरोधत्वात् १७ वर्षपुरातन-गठबन्धनस्यवर्षपुरातनगठबन्धनस्य अधपतनम् अभवत्। अयं विषयः पक्षस्य अध्यक्ष-शरद्-यादवमहोदयेनअध्यक्षशरदयादवमहोदयेन सांवादिक-सम्मेलनेसांवादिकसम्मेलने समुत्घोषितासीत्। भारतीयजनतापक्षस्य निर्वाचन-प्रचार-समितेःनिर्वाचनप्रचारसमितेः अध्यक्षरूपेण [[नरेन्द्र मोदी]]महोदयस्य नाम-घोषनायाःनामघोषनायाः सप्ताहऽनन्तरमेव ज.द.(यु) सदस्यता-त्यागंसदस्यतात्यागं अकरोत्।
 
== राज्यस्य आर्थिकविकासः (ज.द.(यु)काले)==
"https://sa.wikipedia.org/wiki/जनतादलम्(संयुक्तम्)" इत्यस्माद् प्रतिप्राप्तम्