"सि डि देशमुख" इत्यस्य संस्करणे भेदः

चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaaman D Deshmukh) भा... नवीनं पृष्ठं निर्मितमस्ति
पङ्क्तिः १:
चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaaman D Deshmukh) भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् । सी. डि. देशमुख् इत्येव प्रसिद्धः असीत् । सः 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि असीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्वबेङ्क्- मध्ये अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्रानन्तरम् सः केन्द्रसर्वकारस्य् सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
== चिंतामणी द्वारकानाथ देशमुख ==
 
==प्रारम्भिकजीवनम्==
भवान्‌ महान्‌ अर्थतज्ञ:संस्‍कृतपंडित: च आसीत्‌। भवान्‌ भारतीय रिझर्व बँक इति उच्‍चतमाया: अर्थसंस्‍थाया: भारतदेशे जात: प्रथम: प्रमुख: आसीत्‌।
१८९६ तमे वर्षे जनवरीमासस्य १४तमे दिनाङ्के [[महाराष्ट्ऱराज्यम्|महाराष्ट्ऱराज्यस्य]] रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादिः आसीत् ।
 
[[वर्गः:भारतीय-अर्थशास्त्रज्ञः]]
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्