"सि डि देशमुख" इत्यस्य संस्करणे भेदः

चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaaman D Deshmukh) भा... नवीनं पृष्ठं निर्मितमस्ति
No edit summary
पङ्क्तिः १:
{{Infobox officeholder
चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaaman D Deshmukh) भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् । सी. डि. देशमुख् इत्येव प्रसिद्धः असीत् । सः 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि असीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्वबेङ्क्- मध्ये अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्रानन्तरम् सः केन्द्रसर्वकारस्य् सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
|honorific-prefix = Sir
|name = Chintaman Dwarakanath Deshmukh
|honorific-suffix = [[Order of the Indian Empire|CIE]], [[Indian Civil Service|ICS]]
|image = C. D. Deshmukh.jpg
|caption = C. D. Deshmukh in 1950
|office = [[Minister of Finance (India)|Minister of Finance]]
|primeminister = [[Jawaharlal Nehru]]
|predecessor = [[John Mathai]]
|successor = [[T. T. Krishnamachari]]
|term = May 29, 1950<ref>http://photodivision.gov.in/waterMarkdetails.asp?id=14554.jpg</ref>–1957
|order1 = 3rd
|office1 = Governor of the Reserve Bank of India
|predecessor1 = [[James Braid Taylor]]|
|successor1 = [[Benegal Rama Rau]]
|term1 = 1943–49
|birth_place = Nate, [[Mahad]], [[Raigad district|Raigad]], [[Maharastra]]
|birth_date = {{Birth date|1896|01|14|df=y}}
|death_date = {{Death date and age|df=y|1982|10|02|1896|01|14}}
|alma_mater = [[University of Cambridge]]
|nationality = Indian
|religion = [[Hindu]]
}}
चिन्तामण् द्वारकानाथ देशमुखवर्यः( ChintaamanChintaman D Deshmukh) भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् । सी. डि. देशमुख् इत्येव प्रसिद्धः असीत् । सः 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि असीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्वबेङ्क्- मध्ये अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्रानन्तरम् सः केन्द्रसर्वकारस्य् सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
 
==प्रारम्भिकजीवनम्==
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्