"अर्थशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 137 interwiki links, now provided by Wikidata on d:q8134 (translate me)
No edit summary
पङ्क्तिः १:
'''अर्थशास्त्रम्''' (Arthashastra) इत्येषः प्राचीनकालस्य आर्थिकताविषये लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः विस्तृतरूपेण उक्ताः सन्ति ।
 
==प्रथम अध्यायः==
पङ्क्तिः ८:
 
[[वर्गः:शास्त्रग्रन्थाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/अर्थशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्