"देवनागरी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
{{ब्राह्मी}}
 
'''देवनागरी''' (Devanagari) लिपिः [[भारत|भारतीय]][[भाषा|भाषाणां]] तथा कासाञ्चन विदेशीयभाषाणाम् अपि प्रमुखा लिपिः वर्तते । [[संस्कृत]]-[[पालि]]- [[हिन्दी]]-[[मराठी]]-[[कोंकणी]]-[[सिन्धी]]-[[कश्मीरी]]-[[डोगरी]]-[[नेपाली]]-[[तामाङ भाषा]]-[[गढ़वाली]]-[[बोडो]]-[[अंगिका]]- [[मगही]]-[[भोजपुरी]]-[[मैथिली]]-[[संथाली]] इत्यादयः भाषाः देवनागरीलिपेः एव उपयोगं कुर्वन्ति | एतत् अतिरिच्य गुजराती-पंजाबी-[[बिष्णुपुरिया मणिपुरी]]-[[रोमानी]]-उर्दूभाषासु च एषा एव लिपिः प्रयुक्ता अस्ति ।
 
 
पङ्क्तिः २१८:
[[वर्गः:संस्कृतम्]]
[[वर्गः:लिपयः]]
 
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/देवनागरी" इत्यस्माद् प्रतिप्राप्तम्