"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
|primeminister = [[जवाहरलाल नेह्रू]]
|predecessor = [[जान् मथै]]
|successor = [[टि टि कृष्नमाचारिकृष्णमाचारि]]
|term = मे २९, १९५०<ref>http://photodivision.gov.in/waterMarkdetails.asp?id=14554.jpg</ref>-१९५७
|order1 = तृतीयः
पङ्क्तिः २६:
 
==प्रारम्भिकजीवनम्==
१८९६ तमे वर्षे जनवरीमासस्य १४तमे दिनाङ्के [[महाराष्ट्ऱराज्यम्|महाराष्ट्ऱराज्यस्य]] रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादिः आसीत् ।
 
 
==पुरस्काराः==
*१९३७तमे संवत्सरे CIE-मध्ये देशमुखवर्यः नियुक्तः । (Companion of the Order of the Indian Empire)-संस्थायां देशमुखवर्यः नियुक्तः ।
* १९४४तमे संवत्सरे, आङ्ग्लसर्वकारतः Knighthood उपाधिं प्राप्तवान् ।
*१९५७तमे संवत्सरे,कोल्कताविश्वविद्यालयपरतया विज्ञानविषये गौरवडाक्टरेट्- पदवीं प्राप्तवान् । <ref>[http://www.caluniv.ac.in/About%20the%20university/university_frame.htm Honoris Causa]</ref>
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्