"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
*१९५२ तमे वर्षे प्रथमसाधारणनिर्वाचने जनसङ्घः त्रिषु एव क्षेत्रेषु विजीतवान्। परवर्तीदशवर्षेषु जनसङ्घस्य शक्तिः वर्धमाना आसीत्। १९६२ तमे वर्षे शक्तिशालि विपक्षरूपेण जनसङ्घस्य उद्भवः जातः। बहुत्र उत्तरभारतीयप्रान्तेषु जनसङ्घः कांग्रेसपक्षेण सह प्रतिस्पर्धाम् अकरोत्। सङ्घस्य मुख्यप्रचारविषयाः समनागरिकसंहिता, गोहत्यानिषेधः, जम्मू-कश्मीरसमस्या, हिन्दी भाषायाः प्रचारः इत्यादयः आसन् ।<br />
*[[इन्दिरा गान्धी]]सर्वकारेण घोषिताऽपात्काले सङ्घकार्यकर्तारः प्रबलविरोधं प्रदर्शितवन्तः। सङ्घस्य सहस्राधिकाः कार्यकर्तारः सर्वकारेण कारागारेषु निक्षिप्ताः आसन्। एतदनन्तरं १९७७ तमे वर्षे जनसङ्घः कांग्रेसविरोधीपक्षजनतादलेन सहमैत्रीकुटः कृताऽसीत्। १९७७ तमे वर्षे साधारणनिर्वाचने जनतादलस्य विजयः अभूत्। मोरारजी देसाई तदानीं प्रधानमन्त्रीपदं प्राप्तवान्। अटलबिहारीवाजपेयी विदेशमन्त्री च अभूत्। परन्तु जनतादलसर्वकारस्य अधपतनं मोरारजी देसाईमहोदयस्य पदत्यागेन १९७९ तमे वर्षे अभूत्। जनतादलम् अपि अस्तं प्रतिगतम्।<br />
 
===भारतीयजनतापक्षः(१९८०-)===
*जनतादलस्य कार्यकर्तारः ये जनसङ्घे आसन् ते भारतीयजनतापक्षस्य (भा.ज.पा.) स्थापनां कृतवन्तः। अटलबिहारीवाजपेयी प्रथमः अध्यक्षरूपेण निर्वाचितोऽभूत्। सिखजनानां उपरि अन्यायस्य विरोधः भारतीयजनतापक्षेण कृतः। (सिखनेता-दारासिंहस्य मतेन )वाजपेयीमहोदयेन सिख-हिन्दुजातयोर्मध्ये सौहार्दभावः वर्धितः आसीत्।<br />
Line ३७ ⟶ ३८:
*१९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.प. विजयं अलभत्। १९९५ तमे वर्षे नवम्बर् मासे भा.ज.पा-महाअधिवेशने लालकृष्णः आडवाणीमहोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्ष्यति चेत् अटलबिहारीवाजपेयी प्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.प. विजयी अभूत्। अटलबिहारीवाजपेयी प्रथमवारं प्रधानमन्त्री अभूत्। परन्तु संख्यागरिष्ठताऽभावात् १३ दिनानि अनन्तरम् एव तेषां सर्वकारस्य पतनम् अभवत्। <br />
*१९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह मैत्रीकुटः (राष्ट्रियजनतान्त्रिकमैत्रीकुटः) अकरोत्। निर्वाचने मैत्रीकुटस्य विजयः अभूत्। पुनः अटलबिहारीवाजपेयी प्रधानमन्त्रीपदवीं लब्धवान् । परन्तु १९९९ तमे वर्षे मैत्रीकुटान्तर्वर्ती एकस्य पक्षस्य समर्थनप्रत्याहारकारणात् सर्वकारस्य पतनम् अभवत्।<br />
*१९९९ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीपुटंराष्ट्रियजनतान्त्रिकमैत्रीकुटं सम्पूर्णजनसमर्थनम् अलभत्। अटलबिहारीवाजपेयी प्रधानमन्त्री तृतीयवारम् अभवत् तथा च लालकृष्णः आडवाणी उपप्रधानमन्त्री अभूत्। मैत्रीकुटः सर्वम् आहत्य ३०३ तथा भा.ज.प. १८३ स्थलेषु विजीता आसन्। इदनीम् अटलबिहारीवाजपेयी-नेतृत्वाधीनसर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्।<br />
*२००४ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य अनपेक्षितपराजयः अभूत्। <br />
*मई २००८ तमे वर्षे भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटकविधानसभा प्रथमवारं विजीतः।<br />
Line १३२ ⟶ १३३:
===एकात्मतावादः===
एकात्मताचिन्तनं सर्वदा भारतीयजनतापक्षस्य मुख्यविषयं भवति । पक्षोऽयं दक्षिणपन्थि-चिन्तन्प्रभावात् सामाजिकसंरक्षणशीलता, प्रगतिशीलता इत्यादि विषये प्रभाविता अस्ति ।
वस्तुतस्तु भारतीयजनतापक्षस्य विचारधारा भारतीय-ऐतिह्य- मुल्यबोधात् संग्रहिता । भारतीयजनतापक्षः स्व-संहितायां आलोचयति- पक्षस्य स्थापना आधुनिकभारतवर्षस्य प्रगति-उन्नति- शक्तिवर्धनार्थं जातः । तथा विश्वशक्तिरूपेण भारतस्य पुनर्निर्माणम् अस्य पक्षस्य मुख्य-उद्देश्यम् इति । भारतीयजनानां स्वजातिबोधः एव एकात्मतावादः । अनेन आत्मीयतासूत्रेण रचयामः जनस्रजः इति । <br />
===आर्थिकनीतिः===
आर्थिकनीतयः कस्यचित् राजनैतिकपक्षस्य मुख्यांशः भवति । भारतीयजनतापक्षः मार्क्सवादी आर्थिकनीतयः नाङ्गीकुर्वति । अयं पक्षः समाजतान्त्रिक अर्थनीतेः अपि विरोधं करोति ।
भारतीयजनतापक्षः "स्वदेशी"-भावं वर्धयति । पक्षोऽयं देशीय (भारतीय) शिल्पोद्योगः एवं स्वदेशीसामग्रीवितरण-विकासविषये चिन्तयति । यद्यपि आर्थिकक्षेत्रेषु वैदेशिकशिल्पविकासः एते नेच्छन्ति । तथापि अटलबिहारीवाजपेयीसर्वकारः स्वतन्त्रवाणिज्यिकनीतेः अनुसरणं कृतवान् । <br />
===रक्षणनीतिः===
भारतीयजनतापक्षः शक्तिशालिजातीयरक्षणनीतेः समर्थनं करोति । तन्निमित्तं भारतीयसेनायाः आधुनिकीकरणं तथा पारमाणविकरक्षणम् एते समर्थयन्ति । जम्मु-कश्मीरप्रदेशस्य पूर्णस्वाधीनतां तथा भारतीयसंविधाने विशेषराज्यरूपेण अनुमोदनम् इच्छन्ति । अटलबिहारीवाजपेयीसर्वकारः पोखराणे पारमाणविकपरीक्षणं १९९८ तमे वर्षे कृतवान् । अनुप्रवेशकारीणां (पाकिस्थानस्य) विरुद्धे "कर्गीलयुद्धम्" अपि जीतवान् । <br />
 
== विविधराज्येषु राष्ट्रियजनतान्त्रिकमैत्रीपुटम्राष्ट्रियजनतान्त्रिकमैत्रीकुटः (एन्. डि. ए) ==
[[चित्रम्:Ruling party in Indian states.png|thumb|350px|Indian states by political parties corrected|States with BJP government in orange; states with BJP led National Democratic Alliance (India)|राष्ट्रियजनतान्त्रिकमैत्रीपुटंराष्ट्रियजनतान्त्रिकमैत्रीकुटः (एन्. डि. ए) पिङ्गलवर्णे]]
=== भारतीयजनतापक्षेण चालितराज्यानि ===
*वर्तमाने भारतीयजनतापक्षेण (एककरूपेण) चालितराज्यानि भवन्ति-[[गुजरातराज्यम्|गुजरात]]-[[मध्यप्रदेशराज्यम्|मध्यप्रदेश]]-[[छत्तीसगढराज्यम्|छत्तिसगढ]]-[[गोवाराज्यम्|गोवा]]दिराज्यम्।<br />
===इतरमैत्रीपुटेनइतरमैत्रीकुटेन चालितराज्यानि===
*अन्ये द्वे राज्ये [[पञ्जाबराज्यम्|पञ्जाव]]-[[नागाल्याण्डराज्यम्|"नागालैण्डे"]] राष्ट्रियजनतान्त्रिकमैत्रीपुटस्यराष्ट्रियजनतान्त्रिकमैत्रीकुटस्य सर्वकारः अस्ति। अत्र इतरपक्षैः सह भारतीयजनतापक्षः क्षमताभोगं करोति।<br />
*भारतीयजनतापक्षस्य बीजुजनतादलेन सह उत्कले(ओडिशा) शासनं आसीत्। तथा [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेश]]-[[राजस्थानराज्यम्|राजस्थान]]-[[अरुणाचलप्रदेशराज्यम्|अरुणाचलप्रदेश]]-[[उत्तराखण्डराज्यम्|उत्तराखण्ड]]-[[हिमाचलप्रदेशराज्यम्|हिमाचल]]-[[कर्णाटकराज्यम्|कर्णाटक]]-[[झारखण्डराज्यम्|झारखण्डराज्येषु]] भारतीयजनतापक्षस्य सर्वकाराः आसन्।
==वर्तमाने राष्ट्रिय-जनतान्त्रिक-मैत्रीपुटस्यमैत्रीकुटस्य (एन्. डि. ए) मुख्यमन्त्रीगणः==
* '''[[नरेन्द्र मोदी|नरेन्द्रः मोदी]]&nbsp;- [[गुजरातराज्यम्|गुजरातराज्यम्]]'''
* '''[[रमनसिहः]]&nbsp;- [[छत्तीसगढराज्यम्]]'''
Line १४८ ⟶ १५४:
* [[प्रकाश-सिंह-बादल्]]&nbsp;- [[पञ्जाबराज्यम्]]
* [[नैफ्यु-रियो(Neiphiu Rio)]]&nbsp;- [[नागाल्याण्डराज्यम्]]
 
== पक्षाऽध्यक्षाणां नामानि ==
{| class="wikitable"
"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्