"सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)" इत्यस्य संस्करणे भेदः

{{Infobox Indian political party |party_name = सर्वभारतीय-अण्णा द्राविड म... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः २:
|party_name = सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् <br />(ए आइ ए डि एम् के)
|party_logo = [[File:AIADMK Two Leaves.png|150px]]|
|leader = [[जयललिता|जे जयललिता]]
|foundation = [[एम् जी रामचन्द्रन्]], १७ अक्टुवर्, १९७२
|alliance = [[राष्ट्रियजनतातान्त्रिकमैत्रीकुटः (एन् डि ए)]] <br />(१९९८ एवम् २००४-०६)<br />तृतीयमैत्रीकुटः (थर्ड् फ्रन्ट्) (२००४-)
पङ्क्तिः १५:
|flag = [[File:AIADMK flag.PNG|100px]]
}}
==प्रसङ्गः==
सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के) इति दक्षिणभारतीयप्रान्तस्य एकः राजनैतिकपक्षः । अस्य पक्षस्य स्थापना १९७२ तमे वर्षे स्वर्गीय अभिनेता एवं राजनीतिज्ञः एम जी रामचंद्रन्रामचन्द्रन्(एम जी आर्)-महोदयेन कृता । नेत्री [[जयललिता|जे जयललिता]] वर्तमानकाले अस्य पक्षस्य अध्यक्षारूपेण स्थिता । ए आइ ए डि एम् के-पक्षस्य [[तमिऴनाडुराज्यम्|तमिऴनाडुराज्ये]] तथा [[पाण्डिचेरी|पुदुचेरीप्रान्ते]] अस्तित्व विद्यते । [[जयललिता|जे जयललिता]] अभिनेता एम जी रामचंद्रनेनरामचन्द्रनेन सह बहुचलच्चित्रे अभिनयं कृतवती । १९८० तमे वर्षे एम जी रामचंद्रन्रामचन्द्रन्-महोदयः जयललितां पक्षे (ए आइ ए डि एम् के) आनीय प्रचारमन्त्रीपदं दत्तवान् । १९८७ तमे वर्षे एम जी रामचंद्रन्रामचन्द्रन्-महोदयस्य मृत्युः अभवत् । अनन्तरं [[जयललिता]] राज्यसभासदस्यता-पदत्यागं कृतवती । अनन्तर्वर्तीकाले सा प्रायः अज्ञातवासं गतवती । एम जी रामचन्द्रन्-महोदयस्य पत्नी जानकी रामचन्द्रन् मुख्यमन्त्री च अभूत् । <br />
[[चित्रम्:M. G. Ramachandran doing Namaskar.jpg|Thumb|200px|left|एम जी रामचन्द्रन्]]
==एम जी रामचन्द्रन्-काले ए आइ ए डि एम् के (१९७२-१९८७)==
*तमिळ्-चलच्चित्राभिनेता एम जी रामचन्द्रन्-महोदयः अण्णा द्राविड मुन्नेत्र कळगम् (ए डि एम् के) इति राजनैतिकपक्षस्य प्रतिष्ठाता । एम् करुणानिधिपरिचालित "द्राविड मुन्नेत्र कळगम् (डि एम् के)" पक्षात् बहिरागत्य ए डि एम् के-गठनं कृतवान् । "सर्वभारतीय"(ए आइ) इति पक्षकार्यकतृणाम् अनन्तरसंयोजनम् ।
*१९७३ तमे वर्षे अयं पक्षः प्रथमवारं दिन्दिगुल-लोकसभाकेन्द्रे विजयं प्राप्तवान् । अनन्तरं कोयेम्बत्तुर-विधानसभाकेन्द्रमपि जीतवान् । १९७५-७७ आपात्कालं समर्थित्वा ए आइ ए डि एम् के-पक्षः कांग्रेसपक्षस्य समीपं आगतवान् ।
*१९७७ तमे वर्षे डि एम् के सर्वकारस्य पतनम् अभवत् । सप्तमराज्य[[मुख्यमन्त्री]]रूपेन जुन्-मासस्य ३० दिनाङ्के एम जी रामचन्द्रन्-महोदयस्य अभिषेकः अभवत् । अग्रिमदशेषु वर्षेषु सः एव [[मुख्यमन्त्री]] आसीत् । तस्य मृत्युः पर्यन्तं (दिसेम्बर्, १९८७) सः [[मुख्यमन्त्री]] आसीत् । एम जी रामचन्द्रन् क्रमशः १९७७,१९८०,१९८४ विधानसभानिर्वाचनेषु अपि सः विजयी आसीत् ।
*१९७९ तमे संवत्सरे ए आइ ए डि एम् के-पक्षस्य द्वौ सदस्यौ (सत्यवनि मुथु, अरविन्दबालापाजानोर्) प्रथमवारं केन्द्रीयमन्त्रीसभायां स्थानं अलभताम् । जनतादलपरिचालितसर्वकारे (१९७७-७९) तथा स्वल्पस्थायी-चरणसिंह-मन्त्रीसभायां तौ आस्ताम् ।