"सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
*१९७७ तमे वर्षे डि एम् के सर्वकारस्य पतनम् अभवत् । सप्तमराज्य[[मुख्यमन्त्री]]रूपेन जुन्-मासस्य ३० दिनाङ्के एम जी रामचन्द्रन्-महोदयस्य अभिषेकः अभवत् । अग्रिमदशेषु वर्षेषु सः एव [[मुख्यमन्त्री]] आसीत् । तस्य मृत्युः पर्यन्तं (दिसेम्बर्, १९८७) सः [[मुख्यमन्त्री]] आसीत् । एम जी रामचन्द्रन् क्रमशः १९७७,१९८०,१९८४ विधानसभानिर्वाचनेषु अपि सः विजयी आसीत् ।
*१९७९ तमे संवत्सरे ए आइ ए डि एम् के-पक्षस्य द्वौ सदस्यौ (सत्यवनि मुथु, अरविन्दबालापाजानोर्) प्रथमवारं केन्द्रीयमन्त्रीसभायां स्थानं अलभताम् । जनतादलपरिचालितसर्वकारे (१९७७-७९) तथा स्वल्पस्थायी-चरणसिंह-मन्त्रीसभायां तौ आस्ताम् ।
[[चित्रम्:J. Jayalalithaa (cropped).jpg|Thumb|200px|जे जयललिता]]