"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 14 interwiki links, now provided by Wikidata on d:q471040 (translate me)
पङ्क्तिः १५४:
सावरकरस्य अग्रजः गणेशसावरकरः ईशवीये १९४५तमे वर्षे , अनुजः नारायणसावरकरः १९५०तमे वर्षे, पत्नी यमुनाबायी १९६४तमे वर्षे स्वर्गवासिनः अभवन् । पुत्र्याः प्रभातायाः विवाहोऽपि सम्पन्नः । जीवने कार्याणि सर्वाणि सम्पूर्णतया, सफलतया समाप्तानि । शरीरमपि तस्य श्रान्तं शिथिलमासीत् । स्वास्थ्यमपि क्षीयमाणमासीत् । तस्य जीवने अवशिष्टाः आशयाकाङ्क्षाः केऽपि न आसन् । हिन्दूनां हिन्दुशब्ददात्री सिन्धुनदी अन्यदेशं गता इति, हिन्दूनां पवित्रवेदानां प्रसादकः आर्यावर्तप्रदेशः भारतदेशाद् विभक्तः पाकिस्थान् नाम्ना अन्यदेशः जातः इति विषयद्वयं तु सः न सहते स्म । एतत् त्यक्त्वा तस्य अन्याः आशाः आकाङ्क्षाः नैव आसन् । सर्वविधां तृप्तिं सः अनुभूतवान् । जीवनस्य अन्तिमदिनेषु आहारं त्यक्त्वा स्वस्य ८६तमे वर्षे ईशवीये १९६६त्मे वर्षे फेब्रवरीमासे २६ दिनाङ्के इहलोकलीलाभ्यः विमुक्तिं प्राप्तवान् विनायकदामोदरसावरकरः।
 
[[वर्गः:भारतस्य स्वातन्त्र्ययोधाःभारतीयस्वातन्त्र्ययोधाः|विनायकदामोदरसावरकरः]]
[[वर्गः:भारतीयदेशभक्ताः]]
[[वर्गः:मराठीभाषालेखकाः]]
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्