"विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १९३:
 
== उकारान्तपुल्लिङ्गे==
 
{| class="wikitable"
|+ '''रामशब्दस्य रूपाणि '''
 
|-
! भानुशब्दस्य रूपाणि !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमा || भानुः|| भानू|| भानवः
|-
| द्वितीया ||भानुम्||भानू|| भानून्
|-
| तृतीया || भानुना|| भानुभ्याम्|| भानुभिः
|-
| चतुर्थी||भानवे||भानुभ्याम्|| भानुभ्यः
|-
| पञ्चमी|| भानोः||भानुभ्याम्||भानुभ्यः
|-
| षष्ठी|| भानोः||भान्वोः|| भानूनाम्
|-
| सप्तमी||भानौ||भान्वोः||भानुषु
|-
| सम्बोधनम्|| हे भानो||हे भानू|| हे भानवः
|}
 
 
 
<div class="NavFrame collapsed">
<div class="NavHead">अनेन विधिना येषां शब्दानां रूपाणि भवन्ति, तेषु प्रमुखाः अत्र सन्ति।</div>
<div class="NavContent">
 
</div>
</div>
 
== उकारान्तस्त्रीलिङ्गे==
== उकारान्तनपुंसकलिङ्गे==
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्माद् प्रतिप्राप्तम्