"विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२७:
 
== उकारान्तस्त्रीलिङ्गे==
 
{| class="wikitable"
|+ '''धेनुशब्दस्य रूपाणि '''
 
|-
! धेनुशब्दस्य रूपाणि !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमा || धेनुः || धेनू|| धेनवः
|-
| द्वितीया ||धेनुम्||धेनू|| धेनूः
|-
| तृतीया || धेन्वा|| धेनुभ्याम्|| धेनुभिः
|-
| चतुर्थी||धेन्वै, धेनवे||धेनुभ्याम्|| धेनुभ्यः
|-
|पञ्चमी||धेन्वाः, धेनोः || धेनुभ्याम् ||धेनुभ्यः
|-
| षष्ठी|| धेन्वाः, धेनोः||धेन्वोः||धेनूनाम्
|-
| सप्तमी|| धेन्वाम्, धेनौ||धेन्वोः|| धेनुषु
|-
| सम्बोधनम्||हे धेनो||हे धेनू||हे धेनवः
|}
 
 
 
<div class="NavFrame collapsed">
<div class="NavHead">अनेन विधिना येषां शब्दानां रूपाणि भवन्ति, तेषु प्रमुखाः अत्र सन्ति।</div>
<div class="NavContent">
 
</div>
</div>
 
== उकारान्तनपुंसकलिङ्गे==
'''............................. निर्मीयमानः लेखः'''
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्माद् प्रतिप्राप्तम्