"विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६१:
 
== उकारान्तनपुंसकलिङ्गे==
 
{| class="wikitable"
|+ '''मधुशब्दस्य रूपाणि '''
 
|-
! मधुशब्दस्य रूपाणि !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमा || मधु|| मधुनी|| मधूनि
|-
| द्वितीया ||मधु||मधुनी|| मधूनि
|-
| तृतीया || मधुना|| मधुभ्याम्|| मधुभिः
|-
| चतुर्थी||मधुने||मधुभ्याम्|| मधुभ्यः
|-
| पञ्चमी|| मधुनः||मधुभ्याम्||मधुभ्यः
|-
| षष्ठी|| मधुनः||मधुनोः|| मधूनाम्
|-
| सप्तमी||मधुनि||मधुनोः||मधुषु
|-
| सम्बोधनम्|| हे मधो, हे मधु||हे मधुनी|| हे मधूनि
|}
 
 
 
<div class="NavFrame collapsed">
<div class="NavHead">अनेन विधिना येषां शब्दानां रूपाणि भवन्ति, तेषु प्रमुखाः अत्र सन्ति।</div>
<div class="NavContent">
</div>
</div>
 
'''............................. निर्मीयमानः लेखः'''
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्माद् प्रतिप्राप्तम्