"विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्य संस्करणे भेदः

पङ्क्तिः १९१:
| सम्बोधनम्|| हे वारि, हे वारे|| हे वारिणी||हे वारीणि
|}
 
{| class="wikitable"
|+ '''रामशब्दस्य रूपाणि '''
 
|-
! रामशब्दस्य रूपाणि !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमा || रामः || रामौ || रामाः
|-
| द्वितीया ||रामम् ||रामौ || रामान्
|-
| तृतीया || रामेण || रामाभ्याम्|| रामैः
|-
| चतुर्थी||रामाय ||रामाभ्याम् || रामेभ्यः
|-
| पञ्चमी|| रामात्||रामाभ्याम् ||रामेभ्यः
|-
| षष्ठी|| रामस्य||रामयोः || रामाणाम्
|-
| सप्तमी||रामे ||रामयोः ||रामेषु
|-
| सम्बोधनम्|| हे राम||हे रामौ || हे रामाः
|}
 
 
 
<div class="NavFrame collapsed">
<div class="NavHead">अनेन विधिना येषां शब्दानां रूपाणि भवन्ति, तेषु प्रमुखाः अत्र सन्ति।</div>
<div class="NavContent">
</div>
</div>
 
== उकारान्तपुल्लिङ्गे==
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रमुखशब्दरूपाणि" इत्यस्माद् प्रतिप्राप्तम्