"गुरुग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{ग्रह|
| वर्णः = EDD58B
| नाम = गुरुः
| मुद्रः = [[चित्रम्:Jupiter symbol.svg|25px|Astronomical symbol of Jupiter]]
| चित्रम् = [[चित्रम्:File:Jupiter by Cassini-Huygens.jpg|260px]]
| अपरनाम = जॊवियन्
| विशेषणम् =
| सूर्योच्यम् =८१६,५२०,८०० कि.मी
| अपसौरिका =७४०,५७३,६००कि.मी
| अर्धमुख्याक्षः =७७८,५४७,२००कि.मी
| विकेन्द्रता = ०.०४८७७५
| परिक्रमणकालः = ४,३३२.५९ दिनानि
| परिक्रमणगतिः = १३.०७ कि.मी/से
| उपग्रहः = ६७
| मध्य त्रिज्यः = ६९,९११ ‌+(अथवा)- ६कि.मी
| ध्रुवीया त्रिज्या = ६६,८५४ +(अथवा)- १० कि.मी
| सपाटता =०.०६४७ +(अथवा)-०.०००१५
| परिधिः =
| आयतनम् = १.४३१३ * (१०^१५) km³
| द्राव्यमानम् =१.८९८६ * १०^(२७)किलो ग्राम्
| मध्यमघनित्वम् =१.३२६g/cm³
| गुरुत्वाकर्षणम् =२४.७९ m/s²
| पलायनगतिः =५९.५ कि.मी/से
| प्रदक्षिणकालः =९.९२५ घन्टाः
<br /> ~३.५% नैट्रोजन् <br /> ०.००७% आर्गान्
|}}
 
 
<poem>
::'''नमः [[सूर्यः|सूर्याय]] [[चन्द्रः|चन्द्राय]] [[मङ्गलः|मङ्गलाय]] [[बुधः|बुधाय]] च ।'''
"https://sa.wikipedia.org/wiki/गुरुग्रहः" इत्यस्माद् प्रतिप्राप्तम्