"गुरुग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
| नाम = गुरुः
| मुद्रः = [[चित्रम्:Jupiter symbol.svg|25px]]
| चित्रम् = [[चित्रम्:File:Jupiter by Cassini-Huygens.jpg|260px200px|thumb|'''गुरुग्रहः''']]
| अपरनाम = जॊवियन्
| विशेषणम् =
पङ्क्तिः ३१:
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
 
[[चित्रम्:Jupiter by Cassini-Huygens.jpg|200px|thumb|'''गुरुग्रहः''']]
'''गुरुः'''(Jupiter) [[सौरव्यूहः|सौरमण्डले]] एव बृहत्तमः ग्रहः। [[सूर्यः|सूर्यात्]] पञ्चमः ग्रहः अयम्। अनिलरूपिग्रहाः [[शनिः]], [[अरुणः (युरेनस्)]], [[यमः (प्लूटो)]], गुरुश्च कदाचित् '''जोवियन्-ग्रहाः''' इति निर्दिश्यन्ते ।
==परिचयः==
"https://sa.wikipedia.org/wiki/गुरुग्रहः" इत्यस्माद् प्रतिप्राप्तम्