"मालदामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
}}
==प्रसङ्गः==
'''मालदामण्डलम्''' वा "मालदहमण्डलम्" (बाङ्गला-'''মালদহ''' বা '''মালদা''' ) [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानी[[कोलकाता|कोलकातातः]] २१५ कि मी उत्तरे अवस्थितम् । [[आम्रफलम्|आम्रफलंआम्रफलस्य]] तथा [[चीनांशुकः|चीनांशुकस्य]] कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः '''गम्भीरा'''याः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति ।<br />
 
==नामकरणम्==
'''मालदा''' इति नामकरणं अस्य मण्डलस्य आदिवासिगणः ''मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसि "माल"(धनसम्पदः) एवं बाङ्गला "दह" इति शब्दद्वयस्य समन्वयेन '''मालदह''' इति सिद्ध्यति । <br />
[[चित्रम्:Entry gate at Gaur, Malda..jpg|Thumb|200px|left|गौडदेशः]]
==इतिहासः==
 
===प्राक्-गौडदेशः===
महर्षिपाणिनि '''गौडपुरम्''' इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम् ।<br />
[[Pāṇini]] mentioned a city named ''Gourpura'', which by strong reason may be identified as the city of ''Gouda'', ruins of which are situated in this district. Examples are legion of the relics of a predecessor kingdom being used in the monuments of the successor kingdoms.
*क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । [[पुराणम्|पौराणिकग्रन्थेषु]] अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमान[[बाङ्गलादेशः|बाङ्गलादेशस्य]] बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् सम्म्राट अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
 
It had been within the limits of ancient ''Gour'' and ''Pandua'' ([[Pundrabardhana]]). These two cities had been the capital of Bengal in ancient and medieval ages and are equidistant, north and south, from [[English Bazar]] town (once known as Engelzavad established by the British rulers).
 
The boundary of Gour was changed in different ages since the 5th century BC, and its name can be found in [[Purana|Puranic]] texts. [[Pundranagara]] was the provincial capital of the [[Maurya Empire]]. Gour and [[Pundravardhana]] formed parts of the Mourya empire as is evinced from the [[inscription]]s, [[Brāhmī script|Brahmi]] script on a seal discovered from the ruins of [[Mahasthangarh]] in the [[Bogra District]] of [[Bangladesh]]. [[Hiuen Tsang]] saw many [[Asoka]]n [[stupa]]s at [[Pundravardhana]].
"https://sa.wikipedia.org/wiki/मालदामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्