"मालदामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
}}
==प्रसङ्गः==
'''मालदामण्डलम्''' वा "मालदहमण्डलम्" (बाङ्गला-'''মালদহ''' বা '''মালদা''' ) [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानी[[कोलकाता|कोलकातातः]] २१५ कि मी उत्तरे अवस्थितम् । [[आम्रफलम्|आम्रफलस्य]] तथा [[चीनांशुकः|चीनांशुकस्य]] कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः '''गम्भीरा'''याः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति ।इति।<br />
 
==नामकरणम्==
'''मालदा''' इति नामकरणं अस्य मण्डलस्य आदिवासिगणः ''मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसि "माल"(धनसम्पदः) एवं बाङ्गला "दह" इति शब्दद्वयस्य समन्वयेन '''मालदह''' इति सिद्ध्यतिसिद्ध्यते । <br />
[[चित्रम्:Entry gate at Gaur, Malda..jpg|Thumb|200px|left|गौडदेशः]]
==इतिहासः==
पङ्क्तिः ३१:
===प्राक्-गौडदेशः===
महर्षिपाणिनि '''गौडपुरम्''' इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम् ।<br />
*क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । [[पुराणम्|पौराणिकग्रन्थेषु]] अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमान[[बाङ्गलादेशः|बाङ्गलादेशस्य]] बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् सम्म्राट(Hiuen Tsang)महोदयः सम्म्राट-अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
*गौडवंशीय विक्रमीराजा "शशाङ्कः" गुप्तशासकोत्तरकाले(प्रायशः सप्तमशताब्देः प्रारम्भकाले) दशकत्रयं अत्र शासनम् अकरोत् । अष्टम शताब्दीतः एकादशशताब्देः समाप्त्यावधिः बङ्गप्रान्तेषु पालवंशस्य आधिपत्यमासीत् । पालजनाः बौद्धमतं प्रसारितवन्तः । तेषां शासनकाले गौडप्रदेशस्य जगदल्लविहारः(बौद्धमठः) इति नाम आसीत् ।
 
The boundary of Gour was changed in different ages since the 5th century BC, and its name can be found in [[Purana|Puranic]] texts. [[Pundranagara]] was the provincial capital of the [[Maurya Empire]]. Gour and [[Pundravardhana]] formed parts of the Mourya empire as is evinced from the [[inscription]]s, [[Brāhmī script|Brahmi]] script on a seal discovered from the ruins of [[Mahasthangarh]] in the [[Bogra District]] of [[Bangladesh]]. [[Hiuen Tsang]] saw many [[Asoka]]n [[stupa]]s at [[Pundravardhana]].
 
The inscriptions discovered in the district of undivided [[Dinajpur District, Bangladesh|Dinajpur]] and other parts of North Bengal, along with the [[Allahabad]] pillar inscriptions of [[Samudragupta]], clearly indicate that the whole of [[North Bengal]] as far east as [[Kamrup region|Kamrup]] formed a part of the [[Gupta Empire]].
 
After the Guptas in the beginning of 7th century AD [[Sasanka]], the king of Karnasubarna as well as the king of [[Gauḍa region|Gauda]] ruled independently for more than three decades. From the middle of 8th century to the end of 11th century the Pala dynasty ruled Bengal, the kings were devoted to [[Buddhism]]. It was during their reign that the Jagadalla Vihara (monastery) in Barindri flourished paralleling with [[Nalanda]], Vikramshila and Devikot.
 
===गौडदेशः===
*पालवंशस्य अनुवर्तीसाम्राज्य सेनवंशस्यासीत् । वस्तुतः सेनवंशस्य आगमनान्तरं बौद्धाः बङ्गप्रदेशात् अवलुप्ताः अभवन् । सेनवंशस्य लक्ष्मणसेनगौडः महानराजा आसीत् । सेनवंशस्य शासनकालः क्रैस्तवीय १२०४ पर्यन्तमासीत् ।
The [[Pala empire]] yielded to the emergence of [[Sen Dynasty]], the Sen rulers were [[Hindu]]s, and in the habit of moving from place to place within their kingdom. During this time, Buddhism went on the defensive. It evantually disappeared from the demographic map of Bengal. At the time of Lakshman Sen Goud was known as Lakshmanabati. The Sen kings ruled Bengal till [[Muhammad Khilji|Bakhtiyar Khalji]] conquered Bengal in 1204 AD.
 
Thereafter the [[Muslim]] rule started. The name Mal Daha was coined (Mal= riches, Daha= lake). Sultan [[Ilyas Shah]], [[Ilyas Shahi dynasty|Firuz Shah]], [[Sikandar Shah]], [[Raja Ganesha]], [[Alauddin Hussain Shah]] and [[Nasiruddin Nasrat Shah]] are the notable rulers of medieval age. Afghan warrior [[Sher Shah Suri]] invaded [[Gaur|Gour]] and was repelled by [[Mughal emperor]] [[Humayun]]. [[Humayun]] loving the [[mango]] of [[Gaur|Gour]] named the place as Jannatabad (garden of heaven). [[Firuz Shah Tughlaq]], [[Ghiyasuddin Mahmud Shah|Ghiyasuddin]] and [[Mughal Empire|Mughal]] army invaded [[Gaur|Gour]] to suppress rebellion several time. Relics of Muslim structures are present as [[Gaur|Firuz minar]], [[Adina Mosque]] (the largest [[mosque]] of [[South Asia]] then), Qutwali gate etc. During the Mughal rule, the capital was removed to [[Dhaka]] due to a course change of the river [[Ganges]]. [[Muslim]] rule ended in 1757. [[Koch dynasty|Koch]] army invasion increased during the downfall of [[Gaur|Gour]].
 
"https://sa.wikipedia.org/wiki/मालदामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्