"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
}}
 
चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaman D Deshmukh) भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् ।सः सी. डि. देशमुख् इत्येव प्रसिद्धः असीत् । सः 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि असीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्वबेङ्क्- मध्ये अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्रानन्तरम् सः केन्द्रसर्वकारस्य् सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
 
==प्रारम्भिकजीवनम्==
१८९६ तमे वर्षे जनवरीमासस्य १४तमे दिनाङ्के [[महाराष्ट्ऱराज्यम्|महाराष्ट्ऱराज्यस्य]] रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादिः आसीत् । माता भागीरतीभाई । एतेषां पूर्णकुटुबः एव समाजसेवाकार्ये निरतः आसीत् । बाल्यादारभ्य देशमुखवर्यः प्रतिभान्वितः उत्तमविद्यार्थिः च आसीत् । सः मुम्बैविश्वविद्यालयस्य दशमकक्षापरीक्षायां राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवान् । १९१७तमे वर्षे ब्रिटेन्-देशस्य 'केम्ब्रिज् जीसस् विद्यालयतः' सस्यशास्त्रे 'फ़्रान्क् स्मार्ट्' पदकेन सह विज्ञानपदवीं प्राप्तवान् । १९१८तमे वर्षे लण्डन्-नगरे 'ई सि एस्' परीक्षायां प्रथमस्थानं प्राप्तवान्
 
==वृत्तिजीवनम्==
१९३९तमे वर्षे देशमुखवर्यः रिसर्व्-बेङ्क् मध्ये लयसन्-अधिकरिरूपेण तदनन्तरम् कार्यदर्शीरूपेण कार्यँआरब्दवान् ।
 
 
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्