"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
==वृत्तिजीवनम्==
१९३९तमे वर्षे देशमुखवर्यः रिसर्व्-बेङ्क् मध्ये लयसन्-अधिकरिरूपेण तदनन्तरम् कार्यदर्शीरूपेण कार्यँआरब्दवान् । १९४३- १९५०तम वर्षपर्यन्तं सः वित्तकोशस्य मुख्याधिकारिपदे कार्यं निरूढवान् ।
१९४४तमे वर्षे ब्रेटनवुड्स् सम्मेलने भारतस्य प्रतिनिधित्वं स्वीकृतवान् । सम्मेलनस्य परिणामतः अन्तारष्ट्रिय-आर्थिकनिधिः (IMF) (इन्टर्नाषनल् बेङ्क् फ़ार् रिकन्ट्रक्ष्न् आण्ड् डेवेलप्मेण्ट्)(IBRD) नाम संस्थाद्वयं स्थापितम् । तदनन्तरं देशमुखवर्यः एकवर्षपर्यन्तम् एतयोः संस्थयोः सदस्यः आसीत् । १९५१तमे वर्षे प्यारिस्-नगरे एतयोः संयुक्ताश्रयेन वार्षिकसम्मेलनम् सञ्जातम् । तत्र देशमुखवर्यः अध्यक्षः आसीत् ।
आङ्ग्लसर्वकारतः भारतं यदा विभजितः तदा देशमुखवर्यः विभजितराष्ट्रद्वयस्य वित्तकोशीय व्यवहाराधिकं सर्वं आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शने रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
 
 
 
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्