"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
|successor1 = बेनेगल् राम राव्
|term1 = १९४३-४९
|birth_place = नाटे, मह्दनगरम्, [[रायगडमण्डलम्]], [[महारष्ट्रम्महाराष्ट्रराज्यम्]]
|birth_date = {{Birth date|1896|01|14|df=y}}
|death_date = {{Death date and age|df=y|1982|10|02|1896|01|14}}
पङ्क्तिः २६:
 
==प्रारम्भिकजीवनम्==
१८९६ तमे वर्षे जनवरीमासस्य १४तमे दिनाङ्के [[महाराष्ट्ऱराज्यम्महाराष्ट्रराज्यम्|महाराष्ट्ऱराज्यस्य]] रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादिः आसीत् । माता भागीरतीभाई । एतेषां पूर्णकुटुबः एव समाजसेवाकार्ये निरतः आसीत् । बाल्यादारभ्य देशमुखवर्यः प्रतिभान्वितः उत्तमविद्यार्थिः च आसीत् । सः मुम्बैविश्वविद्यालयस्य दशमकक्षापरीक्षायां राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवान् । १९१७तमे वर्षे ब्रिटेन्-देशस्य 'केम्ब्रिज् जीसस् विद्यालयतः' सस्यशास्त्रे 'फ़्रान्क् स्मार्ट्' पदकेन सह विज्ञानपदवीं प्राप्तवान् । १९१८तमे वर्षे लण्डन्-नगरे 'ई सि एस्' परीक्षायां प्रथमस्थानं प्राप्तवान् ।
 
==वृत्तिजीवनम्==
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्