"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
}}
 
चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaman D Deshmukh) भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् ।सः। सः सी. डि. देशमुख् इत्येव प्रसिद्धः असीत् । सःअयं 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि असीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्वबेङ्क्- मध्येरिसर्ववित्तकोशे अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्रानन्तरम्स्वातन्त्र्यानन्तरम् सः केन्द्रसर्वकारस्य्केन्द्रसर्वकारस्य सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
 
==प्रारम्भिकजीवनम्==
१८९६ तमे वर्षे जनवरीमासस्य १४तमे१४ दिनाङ्के [[महाराष्ट्रराज्यम्|महाराष्ट्ऱराज्यस्यमहाराष्ट्राज्यस्य]] रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादिःन्यायवादी आसीत् । माता भागीरतीभाईभागीरतीबाई । एतेषां पूर्णकुटुबः एव समाजसेवाकार्ये निरतः आसीत् । बाल्यादारभ्य देशमुखवर्यः प्रतिभान्वितः उत्तमविद्यार्थिःउत्तमविद्यार्थी च आसीत् । सः मुम्बैविश्वविद्यालयस्य दशमकक्षापरीक्षायां राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवान् । १९१७तमे वर्षे ब्रिटेन्-देशस्य 'केम्ब्रिज् जीसस् विद्यालयतः' सस्यशास्त्रे 'फ़्रान्क् स्मार्ट्' पदकेन सह विज्ञानपदवीं प्राप्तवान् । १९१८तमे वर्षे लण्डन्-नगरे 'ई सि एस्' परीक्षायां प्रथमस्थानं प्राप्तवान् ।
 
==वृत्तिजीवनम्==
*१९३९तमे वर्षे देशमुखवर्यः रिसर्व्-बेङ्क् मध्ये लयसन्-अधिकरिरूपेण तदनन्तरम् कार्यदर्शीरूपेणकार्यदर्शिरूपेण कार्यँआरब्दवान्कार्यम् आरब्दवान् । १९४३- १९५०तम वर्षपर्यन्तं सः वित्तकोशस्य मुख्याधिकारिपदे कार्यंमुख्याधिकारिपदं निरूढवान् ।
 
*१९४४तमे वर्षे ब्रेटनवुड्स्'ब्रेटन-उड्स्' सम्मेलने भारतस्य प्रतिनिधित्वंप्रतिनिधिरूपेण भागं स्वीकृतवान् । सम्मेलनस्य परिणामतः अन्तारष्ट्रियअन्ताराष्ट्रिय-आर्थिकनिधिः (IMF) (इन्टर्नाषनल्इन्टर्नाशनल् बेङ्क् फ़ार् रिकन्ट्रक्ष्न्रिकन्स्ट्रक्ष्न् आण्ड् डेवेलप्मेण्ट्)(IBRD) नामनामकं संस्थाद्वयं स्थापितम् । तदनन्तरं देशमुखवर्यः एकवर्षपर्यन्तम् एतयोः संस्थयोः सदस्यः आसीत् । १९५१तमे वर्षे प्यारिस्-नगरे एतयोः संयुक्ताश्रयेनसंयुक्ताश्रयेण वार्षिकसम्मेलनम्वार्षिकसम्मेलनं सञ्जातम् । तत्र देशमुखवर्यः अध्यक्षः आसीत् ।
*आङ्ग्लसर्वकारतः भारतं यदा विभजितः तदा देशमुखवर्यः विभजितराष्ट्रद्वयस्य वित्तकोशीय व्यवहाराधिकं सर्वं आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शने रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
 
*आङ्ग्लसर्वकारतः भारतं यदा विभजितःविभक्तः तदा देशमुखवर्यः विभजितराष्ट्रद्वयस्यविभक्तराष्ट्रद्वयस्य वित्तकोशीय व्यवहाराधिकं सर्वंव्यवहारान् आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शनेमार्गदर्शनेन रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
 
*१९५०तः १९५६तमवर्षपर्यन्तं देशमुखवर्यः भारतसर्वकारस्य अर्थसचिवत्वेन कार्यं कृतवान् । आर्थिकप्रवृत्तीनां अध्ययनार्थं संशोधनविभागमेकं स्थापितवान् । सचिवपदस्य कृते त्यागपत्रं दत्वा सः विश्वविद्यालयानां अनुदानायोगस्य पूर्णावधि अध्यक्षरूपेण नियुक्तः । तदनन्तरं देहलीविश्वविद्यालयस्य कुलपतिः अभवन् ।
 
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्