"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
*आङ्ग्लसर्वकारतः भारतं यदा विभक्तः तदा देशमुखवर्यः विभक्तराष्ट्रद्वयस्य वित्तकोशीय व्यवहारान् आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शनेन रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
 
*१९५०तः १९५६तमवर्षपर्यन्तं देशमुखवर्यः भारतसर्वकारस्य अर्थसचिवत्वेन कार्यं कृतवान् । आर्थिकप्रवृत्तीनां अध्ययनार्थं संशोधनविभागमेकं स्थापितवान् । सचिवपदस्य कृते त्यागपत्रं दत्वा सः विश्वविद्यालयानांविश्वविद्यालयानाम् अनुदानायोगस्य पूर्णावधि -अध्यक्षरूपेण नियुक्तः । तदनन्तरं देहलीविश्वविद्यालयस्य कुलपतिः अभवन्अभवत्
 
==वैयक्तिकजीवनम्==
देशमुखवर्यः एकां आङ्ग्लकन्यां ऊढ्वान्ऊढवान् । एतयोः एका पुत्री अपि जाता । किन्तु भारतस्य स्वातन्त्रानन्तरम् सा इङ्लेण्ड्देशंइङ्ग्लेण्ड्देशं प्रति गतवती । अनन्तरं देशमुखवर्यः दुर्गाबाई इत्याख्यां कन्यां परिणीतवान् । सा काङ्ग्रेस्पक्षस्य सदस्या स्वातन्त्रयोधा च ।
 
१९८२ तमे वर्षे अक्टोबर् मासस्य २ दिनाङ्के देशमुखवर्यः दिवन्गतःदिवंगतः
 
१९८२ तमे वर्षे अक्टोबर् मासस्य २ दिनाङ्के देशमुखवर्यः दिवन्गतः ।
==पुरस्काराः==
 
*१९३७तमे संवत्सरे CIE (Companion of the Order of the Indian Empire)-संस्थायां देशमुखवर्यः नियुक्तः ।
* १९४४तमे संवत्सरे, आङ्ग्लसर्वकारतः Knighthood उपाधिं प्राप्तवान् ।
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्