"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Om buttom.svg|thumb|]]
अथर्ववेदीयेयमुपनिषत्प्रश्नोपनिषत् पिप्पलादतच्छिष्यानां(Prashnopanishat) अथर्ववेदीया संवादरुपाउपनिषत् । गुरु-शिष्याणां संवादरूपा वर्तते इयम् उपनिषत् । अत्र षट्सङ्खाकाः शिष्याः गुरुं पिप्पलादं यथाविधि उपगम्य ब्रह्मविद्यां बोधयितुं प्रार्थयन्ते । तनिद्दिश्यतानुद्दिश्य पिप्पलादर्षिःपिप्पलादऋषिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयित्वापालयन्तः वेदान् अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे श्रध्दयाश्रद्धया ब्रह्मचर्यपूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः (सुकेशाः भारद्वाजः शैब्यः सत्यकामः, सौर्यायणी गार्ग्यः कौसल्यः आश्वलायनः, वैदर्भी भार्गवः, कबन्धी कात्यायनः) आगच्छन्तिआगत्य षट् प्रश्नान् पृच्छन्ति कश्चन प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते ।
==प्रथमप्रश्नः==
तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणाभूतंकारणीभूतं तत्त्वं किम् ? इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते –सृष्टेरादौ– सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एको ऽहंएकोऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं (चैतन्य-जड) शक्तिद्वयं सृजतिअसृजत्तत्रइन्द्रियाणां प्राणःगोचराः आदित्यरुपः,स्थूलसूक्ष्मादीनि रयिःवस्तूनि चन्द्रमारुपासर्वाणि मूर्तामूर्तरुपत्वात्जडरूपाणि मूर्तिरेव रयिःएवप्रत्यक्षंएतेषु यदिदंसञ्चलनं दृश्यतेयत् जगत्कारयति तत्तदेव रयिप्राणोःचैतन्यम् संयोगेनैव सकलंचन्द्रमाः जडस्वरूपं सूर्यः चैतन्यस्वरूपम् इति सुचरितमस्तीतिऋषिभिः अवगन्तव्यम्कल्पितम् । सूर्यः सम्पूर्णस्यस्वस्य जगतःउदयेन प्राणबिन्दुःचराचरवस्तुषु इतिचैतन्यं कारणात्जागरयति । सूर्यचन्द्रलोकः आत्मानाम जगतस्तस्थुषश्चस्वर्गलोकःसूर्यदेवयज्ञयागादीनि खल्विमानिपरोपकारकर्माणि भूतानियैः जायन्तेक्रियते इतिते सूर्योपनिषदिचन्द्रलोकं प्राप्नुवन्तिचन्द्रमाःइमं स्थावरजङ्गमात्मकंमार्गं सम्पूर्णंपितृयानमिति स्थूलजगत्निर्दिशन्ति अस्य चन्द्रमसःसूर्यलोकः सोमशक्तेःनाम कारणात्पुनर्जन्मरहितानां परिपुष्टम्मुक्तानां भवतिस्थानम्अस्माकंज्ञानश्रद्धादिभिः जीवनस्यसूर्यलोकः सर्वकालेषुप्राप्यते अपि सूर्याचन्द्रमसोरेवअयं क्रीडामार्गः (प्रभावः)देवयानमिति भवतिनिर्दिश्यते । संवत्सरः प्रजापतिः इति दर्शयितुम्प्रकल्प्य उत्तरायणदक्षिणायणरुपेणदक्षिण-उत्तरायणौ जड-चैतन्यमार्गौ इति, अहोरात्ररुपेणमासः प्रजापतिः इति प्रकल्प्य निशा-दिवेव्याप्तत्वम्जड-चैतन्ये इति च मुनयः निर्णीतवन्तः । अन्ते अन्नमेव प्रजापतिः ततः एव रेतः ततः एव प्रजाः इति उच्यतेनिर्दिष्टम्
==द्वितीयप्रश्नः==
द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । तदानीं'पञ्चभूतानि प्राणतत्त्वंइन्द्रियाणि बोधयतिच शरीरस्य निजः आधारः न, प्रमुखः आधारः भवति प्राणः । प्राणः एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः कारणात्प्राणः अराएव इवविश्वपतिः रथनाभौ प्राणेसः सर्वंसर्वस्य प्रतिष्ठितम्आधारभूतः इति प्राणस्यसः स्तुतिंएव कुर्वन्तिसर्वस्य अन्येप्रेरकः' देवाःइति उत्तरति मुनिः
==तृतीयप्रश्नः==
तृतीयेन प्रश्नेन आश्वलायनः प्राणस्यपृच्छति, प्राणः कुतः उत्पत्तिःआयाति, देहप्रवेशः, देहधारणंकथम्, देहादूर्घ्वोत्क्रमणम्पञ्चधा इत्यादिविषयान्कथं प्रण्सम्बध्दान्विभक्तः पृच्छतिभवति, देहादूर्घ्वोत्क्रमणं कथम् इति तदा पिप्पलादः ब्रूते-आत्मनः सकाशादेवएव प्राणः जायते । पुरुषं यथा छाया अनुवर्तते तथैव मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति विविधकर्माणि कर्तुं जीवं धारयितुं च एषः पञ्चस्थानेषुस्वयं पञ्चधा विभक्तः सन् पञ्चसु स्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ तथा । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् । आदित्यः, पृथिवी, आकाशः, वायुः तेजः च क्रमेण प्राण-अपान-समान-व्यान-उदानरूपेण बाह्यपदार्थानाम् आधाररूपाः भवन्ति । देहान्तर्गततत्त्वानां प्राणः आधारभूतः भवति
==चतुर्थप्रश्नः==
चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् अन्येसर्वाः देवाःशक्तयः सम्प्रतिष्ठिता भवन्ति इति पृच्छति । तदा उत्तरं ब्रवीति गुरुः- सर्वाणिसर्वाः देवभूतानि इन्द्रियाणिशक्तयः मनसि सम्पन्नानिसम्मिल्य भवन्तिस्वपन्ति यथा सूर्यास्तकालेप्राणाग्नयः सर्वाणिजागरिताः किरणानिसन्तः सूर्येसततं लयमाप्नुवन्तिकार्यरताः तथैवभवन्तितदास्वप्नान् प्रणाग्नयःपश्यति पञ्चसंख्याकाःदेवः मनः एव जागृताः। विविधानि शक्याशक्यानि दृष्टादृष्टानि वस्तूनि मनसि गोचराः भवन्ति । अस्यामवस्थायांपूर्णज्ञानस्य जीवःप्राप्त्या एवआत्मा स्वप्नान्सुखी पश्यतिभवति, मनः अपि सुखमनुभवति । सुषुप्तस्थितौ सर्वाणि भूतानि, तेषां तन्मात्राणि, सर्वाणि इन्द्रियाणि, इन्द्रियविषयाश्च आत्मनि लीनाः भवन्तिआत्मा एव सुखमनुभवतिद्रष्टा, श्रोता, वक्ता चअस्यसः उच्छवासनिशस्वासावेवपरमश्रेष्ठे प्राणाग्निहोत्रेअक्षरब्रह्मणि प्रतिष्ठितः । परब्रह्म एव आहुतीसर्वेषां भवतःप्रतिष्ठारूपम्
==पञ्चमप्रश्नः==
पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं पठति-परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । तत्रापि यः एकमात्रां ध्यायति तं यजुः सोमलोकं प्रति अन्नयति तत्र सः विभूतिमनुभवति । यश्च त्रिमात्रेण उपास्ते सः तेजसि अर्थात् द्युलोके सम्पन्नो सर्वपाप्मविनिर्मुक्तः भावति । अतः एतद्रहस्यं ज्ञात्वा उपास्ते यः स परं पदं प्राप्नोति न पुनरावर्तते ।
"https://sa.wikipedia.org/wiki/प्रश्नोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्