"महाभारतम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
[[चित्रम्:Kurukshetra.jpg|thumb|300px|कुरुक्षेत्रम्]]
'''महाभारतम्'''(आङ्ग्लभाषा Mahabharata) महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।
==महाभारतस्य नामकरणम्रचनाकालः नामकरणञ्च==
 
महाभारतग्रन्थः त्रिभिः सवंत्सरैः विरचितं च -
==महाभारतस्य नामकरणम्==
:त्रिभिर्वर्षैः सदोत्थाय कृष्णद्वैपायनो मुनिः।
इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिद्धम् । [[नारायणम्|नारायणं]] नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥’ इति पद्यं महाभारतस्य जयशब्दव्यवहार्यतामाह । मौलिकं जयनाम्ना व्यवहृतञ्च । महाभारतमल्पपरिमाणं स्वरुपत ऐतिहासिककथाप्रधानञ्चावर्त्तत नोपदेशप्रधानम् । जय इति नामैव तस्य ग्रन्थस्य पाण्डवविजयमात्रबोधनाय निर्मितत्वमाह । अमुमेव जयनामानं ग्रन्थं व्यासो निजशिष्यं वैशम्पायनमध्यापयामासेति सा प्रथमावस्था महाभारतस्य ।
:महाभारतमाख्यानं कृतवानिदमद्भुतम्॥
इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिद्धम् । सूक्ष्मेक्षिकयाऽवलोकनेन ज्ञायते यत् - महाभारतस्य प्रगते चरणत्रयं विद्यते। -
वैशम्पायनश्च गुरोर्व्यासादधीते जये स्वरचितसंवादादि योजयित्वा नागयज्ञावसरे जनमेजयं श्रावयामासेति तस्यामवस्थायां चतुर्विशतिसाहस्त्रीपरिमाणो भारतग्रन्थः शौनकाय सौतिना श्रावणकाले तत्पृष्टप्रतिवचनैः समुपबृहितो भूत्वा लक्षश्लोकपरिमाणो महाभारतसंज्ञया प्रथितोऽभवत् । सेयं तृतीया पूर्णतावस्था । तृतीयावस्थायां मनुनाम्नाऽपि व्यवहारविषयतां गतोऽयं ग्रन्थे महाभारतमिति तस्य संज्ञा सौतिकृता ।
:प्रथमे चरणे - जयनामकं काव्यमेतत् ८८०० श्लोकपरिमितं व्यासकृतं धर्मचर्चाम् आश्रित्य महर्षि व्यासेन स्वशिष्याय वैशम्पायनाय श्रावितमभूत्।
 
:'''नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।'''
पूर्वे अस्य नाम जयसंहिता आसीत्। यथा प्रसिद्धः श्लोकः प्रत्येकस्य अध्यायस्य आदौ प्राप्यते-
:'''देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।'''
 
प्रत्येकस्य अध्यायस्य आदौ विद्यमानः अयं प्रसिद्धः श्लोकः इदं निरूपयति ।
'''नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।'''
:द्वितीये चरणे - भारतनामकं महाकाव्यमेतत् वैशम्पायनकृतं २४ सहस्रश्लोकपरिमितं (चतुर्विंशतिसाहस्री) वैशम्पायनेन अर्जुनस्य प्रपौत्राय जनमेजयाय नागयज्ञे श्रावितमभूत्।
'''देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।'''
:तृतीये चरणे - महाभारतनामकं महाकव्यमेतत् लोमहर्षपुत्रेण सौतिकेन रचितं - एकलक्षश्लोकपरिमितं नैमिषारण्ये यज्ञकाले शौनकादिभ्यः ऋषिभ्यः श्रावितमभूत्। एवञ्च आख्यानमिदं त्रिभिर्वक्तृभिः महर्षिभिः विभिन्नश्रोतृभ्यः श्रावितम्।
 
ततः पश्चात् अस्य श्लोकानां संख्या पश्चाद्वर्तिविद्वद्भिः वृद्धीकृता नामधेयं च भारतमिति प्रसिद्धं जातम्।
अस्य महाकाव्यस्य पुनः संवर्धनस्य अनन्तरं श्लोकानां संख्या एकलक्षमिता जाता। तदा इदं महाभारतमिति प्रसिद्धम्।
महाभारतस्य अन्ते विद्यमानेन श्लोकेन इदं प्रमाणितं भवति -
:'''उक्तं शतसहस्राणां श्लोकानामिदमुत्तमम्।'''<br />
अस्य ग्रन्थस्य नूतनतमस्य रूपस्य नाम '''शतसाहस्री''' संहिता अपि अस्ति।
[[File:Krishna as Envoy.jpg|thumb|'''श्रीकृष्णदौत्यम्''']]
महाभारत
 
==महाभारतं कस्मिन् शास्त्रेऽन्तर्भवति==
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्