"मालदामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
}}
 
'''मालदामण्डलम्'''(Malda) वा "मालदहमण्डलम्" (बाङ्गला-'''মালদহ''' বা '''মালদা''' ) [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानी[[कोलकाता|कोलकातातः]] २१५ कि मी उत्तरे अवस्थितम् । [[आम्रफलम्|आम्रफलस्य]] तथा [[चीनांशुकः|चीनांशुकस्य]] कृषिः अस्य मण्डलस्य उल्लेखयोग्यःउल्लेखयोग्यं वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिःप्रसिद्धलोकसंस्कृतेः '''गम्भीरा'''याः(नृत्यप्रकारस्य) उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रंकेन्द्रम् इङ्गलिश-बाजारनगरंबाज़ारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] राजधानी आसीत् । मालदामण्डलम् पारम्परिकमालदामण्डले शिक्षापारम्परिकशिक्षा-संस्कृतेः पोषणं करोतिक्रियते । इङ्गलिश-बाजारनगरस्य विस्तारःविस्तृतरूपेण पुरातन-मालदानगरमपिमालदानगरं महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।<br />
==प्रसङ्गः==
'''मालदामण्डलम्''' वा "मालदहमण्डलम्" (बाङ्गला-'''মালদহ''' বা '''মালদা''' ) [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानी[[कोलकाता|कोलकातातः]] २१५ कि मी उत्तरे अवस्थितम् । [[आम्रफलम्|आम्रफलस्य]] तथा [[चीनांशुकः|चीनांशुकस्य]] कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः '''गम्भीरा'''याः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।<br />
 
==नामकरणम्==
'''मालदा''' इति नामकरणंनामकरणम् अस्य मण्डलस्य आदिवासिगणः ''मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसिफ़ारसिभाषायाः शब्दः "माल"(धनसम्पदः) एवं बाङ्गलाबाङ्गलाभाषायाः शब्दः "दह" इति शब्दद्वयस्यइत्येतयोः समन्वयेन '''मालदह''' इति सिद्ध्यतेसिद्ध्यति । <br />
[[चित्रम्:Entry gate at Gaur, Malda..jpg|Thumb|200px|left|गौडदेशः]]
==इतिहासः==
"https://sa.wikipedia.org/wiki/मालदामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्