"सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १६:
}}
==प्रसङ्गः==
सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् केAIADMK) इति दक्षिणभारतीयप्रान्तस्य एकः राजनैतिकपक्षः । अस्य पक्षस्य स्थापना १९७२ तमे वर्षे स्वर्गीय अभिनेता एवं राजनीतिज्ञः एम जी रामचन्द्रन्(एम जी आर्)-महोदयेन कृता । नेत्री [[जयललिता|जे जयललिता]] वर्तमानकाले अस्य पक्षस्य अध्यक्षारूपेण स्थिता । ए आइ ए डि एम् के-पक्षस्य [[तमिऴनाडुराज्यम्|तमिऴनाडुराज्ये]] तथा [[पाण्डिचेरी|पुदुचेरीप्रान्ते]] अस्तित्व विद्यते । [[जयललिता|जे जयललिता]] अभिनेता एम जी रामचन्द्रनेन सह बहुचलच्चित्रे अभिनयं कृतवती । १९८० तमे वर्षे एम जी रामचन्द्रन्-महोदयः जयललितां पक्षे (ए आइ ए डि एम् के) आनीय प्रचारमन्त्रीपदं दत्तवान् । १९८७ तमे वर्षे एम जी रामचन्द्रन्-महोदयस्य मृत्युः अभवत् । अनन्तरं [[जयललिता]] राज्यसभासदस्यता-पदत्यागं कृतवती । अनन्तर्वर्तीकाले सा प्रायः अज्ञातवासं गतवती । एम जी रामचन्द्रन्-महोदयस्य पत्नी जानकी रामचन्द्रन् मुख्यमन्त्री च अभूत् । <br />
== ए आइ ए डि एम् के-[एम जी रामचन्द्रन्] (१९७२-१९८७)==
[[चित्रम्:M. G. Ramachandran doing Namaskar.jpg|Thumb|200px|left|एम जी रामचन्द्रन्]]