"सोन्दा" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q7553262
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name =सोन्दा
| native_name =
| native_name_lang =
| other_name =
| nickname =
| settlement_type = ग्रामः
| image_skyline =
| image_alt =
| image_caption =
| latd = 14
| latm = 43
| lats = 35
| latNS = N
| longd = 74
| longm = 47
| longs = 57
| longEW = E
| coordinates_display = inline,title
| subdivision_type = राष्ट्रम्
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[ऱाज्याणि]]
| subdivision_name1 = [[कर्णाटकराज्यम्]]
| subdivision_type2 =
| subdivision_name2 = [[उत्तरकन्नडभागः]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m =
| population_total =
| population_as_of =
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृत
| demographics1_info1 = [[कन्नडभाषा]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code =
| registration_plate =
| blank1_name_sec1 = Nearest city
| blank1_info_sec1 = सिर्सि
| website =
| footnotes =
}}
 
==सोन्दा (स्वादिसंस्थानम्)==
'''सोन्दा''' (Sonda) [[कर्णाटक]]राज्यस्य [[उत्तरकन्नडमण्डलम्|उत्तरकन्नडमण्डले]] [[शिरसि]]समीपे स्थितं किञ्चन तीर्थक्षेत्रम् । एतत् क्षेत्रं ’सोन्दापुर’ ’स्वादि’ ’सोन्दा’ 'सोदे' इति च कथ्यते । [[मध्वाचार्यः|श्रीमन्मध्वाचार्यस्य]] सहोदरः [[श्रीविष्णुतीर्थः]] स्वादिमठस्य यतिषु प्रथमः। [[वागीशतीर्थः|श्रीवागीशतीर्थस्य]] शिष्यस्य [[वादिराजतीर्थः|श्रीवादिराजस्वामिनः]] तथा परम्परागतयतीनां वृन्दावनानि अत्र धवलगङ्गायाः सरसः तीरे सन्ति । अत्र शुद्धः शान्तपरिसरः मनमोहकम् अरण्यं च वर्तते । श्री त्रिविक्रमदेवालयः प्रसिद्धः । वनमध्ये स्थितम् अपूर्वयात्रास्लनमेतत् । अत्र तपःशिला, [[वटवृक्षः]], शीतलगङ्गा, पातालगङ्गा, रमाविक्रमदेवालयः, भूतराजगुडि, श्रीवादिराजस्वामिना संवर्धितः पनसवृक्षः च महत्वपूर्णाः विद्यन्ते । '''फाल्गुनकृष्णतृतीया'''याम् अत्र त्रिविक्रमदेवस्य रथोत्सवः श्रीवादिराजस्वामिनः आराधनोत्सवः च भवति ।
"https://sa.wikipedia.org/wiki/सोन्दा" इत्यस्माद् प्रतिप्राप्तम्